SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates ५०० સમયસાર [भगवान श्री दुःखलक्षणमात्मपरिणामात्मकं चेष्टारूपकर्मफलं भुक्ते च, एकद्रव्यत्वेन ततोऽनन्यत्वे सति तन्मयश्च भवति; ततः परिणामपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः।। (नर्दटक) ननु परिणाम एव किल कर्म विनिश्चयतः स भवति नापरस्य परिणामिन एव भवेत्। न भवति कर्तृशून्यमिह कर्म न चैकतया । स्थितिरिह वस्तुनो भवतु कर्तृ तदेव ततः।। २११ ।। (पृथ्वी) बहिर्लुठति यद्यपि स्फुटदनन्तशक्तिः स्वयं तथाप्यपरवस्तुनो विशति नान्यवस्त्वन्तरम्। स्वभावनियतं यतः सकलमेव वस्त्विष्यते। स्वभावचलनाकुलः किमिह मोहितः क्लिश्यते।। २१२ ।। પ્રદેશોના વ્યાપારરૂપ) એવું જે આત્મપરિણામાત્મક કર્મ તેને કરે છે તથા દુઃખસ્વરૂપ એવું જે ચેષ્ટારૂપ કર્મનું આત્મપરિણામાત્મક ફળ તેને ભોગવે છે, અને એકદ્રવ્યપણાને લીધે તેમનાથી અનન્ય હોવાથી તન્મય (તે-મય) છે; માટે પરિણામ-પરિણામીભાવથી ત્યાં જ કર્તા-કર્મપણાનો અને ભોક્તા-ભોગ્યપણાનો નિશ્ચય છે. હવે આ અર્થનું કળશરૂપ કાવ્ય કહે છે: श्लोार्थ:- [ ननु परिणामः एव किल विनिश्चयतः कर्म ] ५२५२. ५२५॥म छ ते ४ निश्चयथी धर्म छ, भने [ सः परिणामिनः एव भवेत् , अपरस्य न भवति] ५२९॥म પોતાના આશ્રયભૂત પરિણામીનું જ હોય છે, અન્યનું નહિ (કારણ કે પરિણામો पोतपोताना द्रव्यन। माश्रये छ, अन्यन। ५२९॥मनो अन्य साश्रय नथी होतो); [इह कर्म कर्तृशून्यम् न भवति] qणी धर्भ त विना होतुं नथी, [च वस्तुनः एकतया स्थिति: इह न] तेम ४ वस्तुनी सऽ३५ स्थिति (अर्थात टूटस्थ स्थिति) होती नथा ( ॥२९॥ वस्तु द्रव्यपर्यायस्१३५ होवाथी सर्वथा नित्य५j पापासहित छ); [ ततः तद् एव कर्तृ भवतु] माटे वस्तु पोते ४ पोताना ५२५॥म३५ भनी ता ( -से निश्चयसिद्धांत छ). २११. હવે આગળની ગાથાઓની સૂચનારૂપે કાવ્ય કહે છેઃ श्लोार्थ:- [स्वयं स्फुटत्-अनन्त-शक्तिः] ४ने पोताने अनंत शक्ति .शमान छ सेवी वस्तु [ बहि: यद्यपि लुठति ] अन्य वस्तुनी ५६२. हो मोटे छ Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy