SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] સર્વવિશુદ્ધજ્ઞાન અધિકાર ૪૫૯ (शिखरिणी) अकर्ता जीवोऽयं स्थित इति विशुद्धः स्वरसतः स्फुरच्चिज्ज्योतिर्भिश्छुरितभुवनाभोगभवनः।। तथाप्यस्यासौ स्याद्यदिह किल बन्धः प्रकृतिभिः स खल्वज्ञानस्य स्फुरति महिमा कोऽपि गहनः।।१९५ ।। चेदा दु पयडीअट्ठ उप्पज्जइ विणस्सइ। पयडी वि चेययर्ट उप्पज्जइ विणस्सइ।। ३१२ ।। एवं बंधो उ दोण्हं पि अण्णोण्णप्पच्चया हवे। अप्पणो पयडीए य संसारो तेण जायदे।। ३१३ ।। चेतयिता तु प्रकृत्यर्थमुत्पद्यते विनश्यति। प्रकृतिरपि चेतकार्थमुत्पद्यते विनश्यति।। ३१२ ।। seोडार्थ:- [स्वरसतः विशुद्धः ] ४ नि४२सथी विशुद्ध छ, भने [ स्फुरत्चित्-ज्योतिर्भिः छुरित-भुवन-आभोग-भवनः ] स् ।यमान थती ४नी यैतन्यभ्योतिनो 43 दोनो समस्त विस्त॥२. व्यास थ य छ अवो नो स्वभाव छ, [अयं जीवः] भेवो ॥ ५. [इति] पूर्वोऽत शत (५२द्रव्यनो भने ५२(योनी) [अकर्ता स्थितः मत यो, [तथापि] तो५९॥ [अस्य ] तेने [इह ] ॥ ४ i [ प्रकृतिभिः | प्रतिसो साथे. [ यद् असौ बन्धः किल स्यात् ] ४ ॥ (2) i थाय छ [ सः खलु अज्ञानस्य कः अपि गहनः महिमा स्फूरति] ते ५२५२. २माननो ओछगन મહિમા સ્તૂરાયમાન છે. ભાવાર્થ-જેનું જ્ઞાન સર્વ શયોમાં વ્યાપનારું છે એવો આ જીવ શુદ્ધનયથી પરદ્રવ્યનો કર્તા નથી, તોપણ તેને કર્મનો બંધ થાય છે તે કોઈ અજ્ઞાનનો ગહન મહિમા छ-४नो ५२ ५तो नथी. १८५. (६५. 1 मानना महिमाने 12 ७२छ:-) પણ જીવ પ્રકૃતિના નિમિત્તે ઊપજે વિણસે અરે! ને પ્રકૃતિ પણ જીવના નિમિત્ત ઊપજે વિણસે; ૩૧૨. અન્યોન્યના નિમિત્ત એ રીત બંધ બેઉ તણો બને -मात्मा भने प्रति तो, संसार तेथी थाय छे. ३१3. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy