SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] મોક્ષ અધિકાર जो ण कुणदि अवराहे सो णिस्संको दु जणवदे भमदि । ण वि तस्स बज्झिदुं जे चिंता उप्पज्जदि कयाइ ।। ३०२ ।। एवम्हि सावराहो बज्झामि अहं तु संकिदो चेदा । जइ पुण णिरावराहो णिस्संकोहं ण बज्झामि ।। ३०३ ।। स्तेयादीनपराधान् यः करोति स तु शङ्कितो भ्रमति । मा बध्ये केनापि चौर इति जने विचरन् ।। ३०१ ।। यो न करोत्यपराधान् स निरशङ्कस्तु जनपदे भ्रमति । नापि तस्य बद्धुं यच्चिन्तोत्पद्यते कदाचित् ।। ३०२ ।। एवमस्मि सापराधो बध्येऽहं तु शङ्कितश्चेतयिता। यदि पुनर्निरपराधो निरशङ्कोऽहं न बध्ये ।। ३०३ ।। यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यै बन्धशङ्का અપરાધ જે કરતો નથી, નિઃશંક લોક વિષે ફરે, 'बंधाएं हुं ' खेवी ही चिंता न थाये तेड़ने. उ०२. ત્યમ આતમા અપરાધી ‘હું બંધાઉં ’ એમ સશંક છે, ने निरपराधी व ' नहि बंधाएं' खेम निःशंड छे. 303. गाथार्थ:- [ यः] ४ पुरुष [ स्तेयादीन् अपराधान् ] योरी आहि अपराधो [ करोति ] ४२ छे [ सः तु] ते ‘[ जने विचरन् ] सोऽमां ई२तां [ मा ] २ [ केन अपि ] भने ओ [ चौर: इति ] योर भशीने [ बध्ये ] जांघशे-पऽऽशे ' खेभ [ शङ्कितः भ्रमति ] शंडित ई२ छे; [ यः ] ४ पुरुष [ अपराधान् ] अपराध [ न करोति ] ४२तो नथी [ सः तु ] ते [ जनपदे ] लोऽमां [ निरशङ्कः भ्रमति ] [निःशं इरे छे, [ यद् ] अर े [ तस्य ] ते [ बद्धुं चिन्ता ] अंधावानी चिंता [ कदाचित् अपि ] ऽपि [ न उत्पद्यते ] ५४ती नथी. [ एवम् ] खेवी रीते [ चेतयिता ] अपराधी आत्मा [ सापराधः अस्मि ] हुं अपराधी छं [ बध्ये तु अहम् ] तेथी हुं अंधाधश ' सेभ [ शङ्कितः ] शंडित होय छे, [ यदि पुनः ] अने भे [ निरपराध: ] निरपराधी ( आत्मा ) होय तो ' [ अहं न बध्ये ] हुं नहि जंघा ' खेम [ निरशङ्कः ] नि:शंक होय छे. ४४३ ટીકા:-જેમ આ જગતમાં જે પુરુષ, પરદ્રવ્યનું ગ્રહણ જેનું લક્ષણ છે એવો અપરાધ કરે છે તેને જ બંધની શંકા થાય છે અને જે અપરાધ કરતો નથી તેને Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy