SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] પુણ્ય-પાપ અધિકાર ૨૫૫ अथ कर्मणो मोक्षहेतुतिरोधायिभावत्वं दर्शयतिसम्मत्तपडिणिबद्धं मिच्छत्तं जिणवरेहि परिकहियं। तस्सोदयेण जीवो मिच्छादिट्ठि त्ति णादव्वो।। १६१ ।। णाणस्य पडिणिबद्धं अण्णाणं जिणवरेहि परिकहियं। तस्सोदयेण जीवो अण्णाणी होदि णादव्वो।।१६२ ।। चारित्तपडिणिबद्धं कसायं जिणवरेहि परिकहियं। तस्सोदयेण जीवो अचरित्तो होदि णादव्वो।। १६३ ।। सम्यक्त्वप्रतिनिबद्धं मिथ्यात्वं जिनवरैः परिकथितम्। तस्योदयेन जीवो मिथ्यादृष्टिरिति ज्ञातव्यः।। १६१ ।। ज्ञानस्य प्रतिनिबद्धं अज्ञानं जिनवरैः परिकथितम्। तस्योदयेन जीवोऽज्ञानी भवति ज्ञातव्यः ।। १६२ ।। चारित्रप्रतिनिबद्धः कषायो जिनवरैः परिकथितः। तस्योदयेन जीवोऽचारित्रो भवति ज्ञातव्यः।। १६३ ।। તિરોધાયિભાવસ્વરૂપ (અર્થાત્ હવે, કર્મ મોક્ષના કારણના મિથ્યાત્વાદિભાવસ્વરૂપ) છે એમ બતાવે છે: સમ્યકત્વપ્રતિબંધક કરમ મિથ્યાત્વ જિનદેવે કહ્યું, એના ઉદયથી જીવ મિથ્યાત્વી બને એમ જાણવું. ૧૬૧. એમ જ્ઞાનપ્રતિબંધક કરમ અજ્ઞાન જિનદેવે કહ્યું, એના ઉદયથી જીવ અજ્ઞાની બને એમ જાણવું. ૧૬૨. ચારિત્રને પ્રતિબંધ કર્મ કષાય જિનદેવે કહ્યું, એના ઉદયથી જીવ બને ચારિત્રહીન એમ જાણવું.૧૬૩. uथार्थ:- [ सम्यक्त्वप्रतिनिबद्धं ] सभ्यइत्यने रोऽना [ मिथ्यात्वं ] मिथ्यात्व छ मेम [जिनवरैः] नपरोस [ परिकथितम् ] ऽयं छ; [ तस्य उदयेन ] तेन यथा [ जीवः ] 94 [ मिथ्यादृष्टि: ] मिथ्याइष्टि थाय छ [इति ज्ञातव्यः ] ओम पुं. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy