SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Version 002: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા] કર્તા-કર્મ અધિકાર ૨૦૭ अथैतदेव दृष्टान्तेन समर्थयते कणयमया भावादो जायंते कुंडलादओ भावा। अयमयया भावादो जह जायंते दु कडयादी।।१३० ।। अण्णाणमया भावा अणाणिणो बहुविहा वि जायते। णाणिस्स दु णाणमया सव्वे भावा तहा होति।।१३१ ।। कनकमयाद्भावाज्जायन्ते कुण्डलादयो भावाः। अयोमयकाद्भावाद्यथा जायन्ते तु कटकादयः।। १३० ।। अज्ञानमया भावा अज्ञानिनो बहुविधा अपि जायन्ते। ज्ञानिनस्तु ज्ञानमयाः सर्वे भावास्तथा भवन्ति।। १३१ ।। यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि, कारणानुविधायित्वात् कार्याणां, जाम्बूनदमयागावाज्जाम्बूनदजातिमनति-वर्तमाना जाम्बूनदकुण्डलादय एव હવે આ અર્થને દષ્ટાંતથી દઢ કરે છે: જ્યમ કનકમય કો ભાવમાંથી કુંડલાદિક ઊપજે, પણ લોહમય કો ભાવથી કટકાદિ ભાવો નીપજે; ૧૩૦. ત્યમ ભાવ બહુવિધ ઊપજે અજ્ઞાનમય અજ્ઞાનીને, પણ જ્ઞાનીને તો સર્વ ભાવો જ્ઞાનમય એમ જ બને. ૧૩૧. ॥थार्थ:- [ यथा] ४ [ कनकमयात् भावात् ] सुपएमय मामाथी [ कुण्डलादयः भावाः] सुपएमय दुरुण पणेरे भावो [जायन्ते ] थाय छ [ तु] भने [अयोमयकात् भावात् ] सोमय भावमाथी [ कटकादयः ] सोमय 5 वगेरे. मावो [ जायन्ते ] थाय छ, [ तथा ] तम [ अज्ञानिनः ] Hशानीने (२नमय (मामाथी) [ बहुविधाः अपि] भने ५॥२॥ [अज्ञानमयाः भावाः ] मशानभय मावो [ जायन्ते] थाय छ [ तु] भने [ ज्ञानिन: ] रानीने (निमय भावमाथी) [ सर्वे ] सर्व [ ज्ञानमयाः भावाः ] नमय (मायो [ भवन्ति ] थाय छे.. ટીકા-જેવી રીતે પુદ્ગલ સ્વયં પરિણામસ્વભાવવાળું હોવા છતાં, કારણ જેવાં કાર્યો થતાં હોવાથી, સુવર્ણમય ભાવમાંથી, સુવર્ણજાતિને નહિ ઉલ્લંઘતા એવા સુવર્ણમય કુંડળ આદિ ભાવો જ થાય પરંતુ લોખંડમય કડાં આદિ ભાવો ન થાય, Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008302
Book TitleSamaysara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Religion, & Spiritual
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy