SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કહાનજૈનશાસ્ત્રમાળા ] પદ્રવ્ય-પંચાસ્તિકાયવર્ણન __ [ ८८ कुव्वं सगं सहावं अत्ता कत्ता सगस्स भावस्स। ण हि पोग्गलकम्माणं इति जिणवयणं मुणेयव्वं ।। ६१।। कुर्वन् स्वकं स्वभावं आत्मा कर्ता स्वकस्य भावस्य। न हि पुद्गलकर्मणामिति जिनवचनं ज्ञातव्यम्।।६१।। निश्चयेन जीवस्य स्वभावानां कर्तृत्वं पुद्गलकर्मणामकर्तृत्वं चागमेनोपदर्शितमत्र इति ।।१।। कम्मं पि सगं कुव्वदि सेण सहावेण सम्ममप्पाणं। जीवो वि य तारिसओ कम्मसहावेण भावेण।।६२।। कर्मापि स्वकं करोति स्वेन स्वभावेन सम्यगात्मानम्। जीवोऽपि च तादृशकः कर्मस्वभावेन भावेन।।६२।। નિજ ભાવ કરતો આતમા કર્તા ખરે નિજ ભાવનો, sतनि हालभनो;-64हेश निनो यो. ६१. अन्वयार्थ:- [स्वकं स्वभावं ] पोतान॥ *स्वमायने [ कुर्वन् ] २तो [आत्मा ] मात्मा [हि] ५२५२ [स्वकस्य भावस्य ] पोतन मानो [कर्ता] 5 छ, [न पुद्गलकर्मणाम् ] Y६ नो नहि; [इति] माम [जिनवचनं] निवयन [ज्ञातव्यम् ] જાણવું. ટીકા:- નિશ્ચયથી જીવને પોતાના ભાવોનું કર્તાપણું છે અને પુદ્ગલકર્મોનું અકર્તાપણું છે એમ અહીં આગમ વડે દર્શાવવામાં આવ્યું છે. ૬૧. રે ! કર્મ આપસ્વભાવથી નિજ કર્મપર્યયને કરે, આત્માય કર્મસ્વભાવરૂપ નિજ ભાવથી નિજને કરે. ૬૨. अन्वयार्थ:- [कर्म अपि] धर्भ ५९॥ [ स्वेन स्वभावेन ] पोताना स्वाभाथी [स्वकं करोति ] पोताने छ [च] भने [ तादृशक: जीवः अपि] तपो ५९॥ * જોકે શુદ્ધનિશ્ચયથી કેવળજ્ઞાનાદિ શુદ્ધભાવો “સ્વભાવો' કહેવાય છે તોપણ અશુદ્ધનિશ્ચયથી રાગાદિક ५९ 'स्वमायो' उपाय छे. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008296
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages292
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy