SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ८२ ] પંચાસ્તિકાયસંગ્રહ [ भगवानश्री ६६ इत्यन्यत्वे संख्या, तथैकस्य वृक्षस्य दश शाखा: एकस्य द्रव्यस्यानंता गुणा इत्यनन्यत्वेऽपि । यथा गोष्ठे गाव इत्यन्यत्वे विषयः, तथा वृक्षे शाखाः द्रव्ये गुणा इत्यनन्यत्वेऽपि। ततो न व्यपदेशादयो द्रव्यगुणानां वस्तुत्वेन भेदं साधयंतीति।। ४६ ।। णाणं धणं च कुव्वदि धणिणं जह णाणिणं च दुविधेहिं । भण्णंति तह पुधत्तं एयत्तं चावि तच्चण्हू ।। ४७ ।। ज्ञानं धनं च करोति धनिनं यथा ज्ञानिनं च द्विविधाभ्याम् । भणंति तथा पृथक्त्वमेकत्वं चापि तत्त्वज्ञाः।। ४७।। वस्तुत्वभेदाभेदोदाहरणमेतत्। यथा धनं भिन्नास्तित्वनिर्वृत्तं भिन्नास्तित्वनिर्वृत्तस्य, भिन्नसंस्थानं भिन्नसंस्था એમ અન્યપણામાં સંખ્યા હોય છે, તેવી રીતે ‘એક વૃક્ષની દસ શાખાઓ ’, ‘એક દ્રવ્યના અનંત गुशो' खेम अनन्यपशामा पए (संख्या) होय छे. ठेवी रीते 'वाडामां गायो' खेम अन्ययशमां विषय (-आधार ) होय छे, तेवी रीते 'वृक्षमां शाषाओ', 'द्रव्यमां गुणो' सेम अनन्यपशमां पए। (विषय) होय छे. माटे ( खेम समभवं } ) व्यपदेश वगेरे, द्रव्य-गुणोमां વસ્તુપણે ભેદ સિદ્ધ કરતા નથી. ૪૬. धनथी 'धनी ' ने ज्ञानथी 'ज्ञानी '-द्विधा व्यपदेश छे, તે રીત તત્ત્વજ્ઞો કહે એકત્વ તેમ પૃથને ૪૭. अन्वयार्थ:- [ यथा ] ठेवी रीते [ धनं ] धन [च] अने [ ज्ञानं ] ज्ञान [ धनिनं ] ( पुरुषने ) ' धनी' [च] अने [ ज्ञानिनं ] 'ज्ञानी' [ करोति ] ९रे छे - [ द्विविधाभ्याम् भणति ] ओम जे प्रारे हेवामां आवे छे, [ तथा ] तेवी रीते [ तत्त्वज्ञा: ] तत्त्वज्ञो [ पृथक्त्वम् ] पृथत्व [ च अपि ] तेम ४ [ एकत्वम् ] श्रेऽत्वने हे छे. टीडी :- खा, वस्तुयो भेट अने ( वस्तुपो ) अमेहनुं उछाहरए छे. ठेवी रीते (१) भिन्न अस्तित्वथी स्यायेसुं, (२) भिन्न संस्थानवाणुं, Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008296
Book TitlePunchaastikaai Sangrah
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages292
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy