SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.Atma Dharma.com for updates સમયસારગાથા ૩૭૩ થી ૩૮૨ : ૭૩ यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषम् । तस्मान्निवर्तयत्यात्मानं तु यः स प्रतिक्रमणम् ।। ३८३ ।। कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते तस्मान्निवर्तते यः प्रत्याख्यानं भवति चेतयिता ।। ३८४ ।। भविष्यत् । कर्म चानेकविस्तरविशेषम् । यच्छुभमशुभमुदीर्ण सम्प्रति तं दोषं यः चेतयते स खल्वालोचनं चेतयिता ।। ३८५ ।। नित्यं प्रत्याख्यानं करोति नित्यं प्रतिक्रामति यश्च । नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ।। ३८६ ।। गाथार्थ:- [ पूर्वकृतं ] पूर्वे ऽरेसुं [ यत् ] ४ [ अनेकविस्तरविशेषम् ] अने प्रारना विस्तारवाणुं [ शुभाशुभम् कर्म ] ( ज्ञानावरणीयाहि ) शुभाशुभ र्भ [ तस्मात् ] तेनाथी [ यः ] ४ खात्मा [ आत्मानं तु ] पोताने [ निवर्तयति ] *निवर्तावे छे, [ सः ] ते आत्मा [ प्रतिक्रमणम् ] प्रति भए। छे. [ भविष्यत् ] भविष्य अजनुं [ यत् ] ४ [ शुभम् अशुभम् कर्म] शुभ-अशुभ दुर्भ [ यस्मिन् भावे च ] ते भावमां [ बध्यते ] अंधाय छे [ तस्मात् ] ते भावथी [ यः ] ४ आत्मा [निवर्तते ] निवर्ते छे, [ सः चेतयिता ] ते आत्मा [ प्रत्याख्यानं भवति ] પ્રત્યાખ્યાન છે. [ [ सम्प्रति च] वर्तमान अणे [ उदीर्ण ] उध्यमां आवे [ यत् ] ४ अनेकविस्तरविशेषम् ] अनेड प्रहारना विस्तारवाणुं [ शुभम् अशुभम् ] शुभ-अशुभ दुर्भ [ तं दोषं ] ते घोषने [ यः ] आत्मा [ चेतयते ] येते छे- अनुभवे छे -ज्ञाताभावे भशी से छे (अर्थात् तेनुं स्वामित्व - उर्तायां छोडे छे ), [ स : चेतयिता ] ते आत्मा [ खलु ] २५२ [ आलोचनम् ] आलोयना छे. * निवर्ताव [यः] ४ [ नित्यं ] a [ प्रत्याख्यानं करोति ] प्रत्याख्यान हरे छे, [ नित्यं प्रतिक्रामति च ] सद्वा प्रतिभा उरे छे भने [ नित्यम् आलोचयति ] सहा आलोयना ऽरे छे, [ सः चेतयिता ] ते खात्मा [ खलु ] भरेपर [ चरित्रं भवति ] यारित्र छे. ટીકા:- જે આત્મા પુદ્દગલકર્મના વિપાકથી ( ઉદયથી ) થતા ભાવોથી પોતાને નિવર્તાવે છે, તે આત્મા તે ભાવોના કારણભૂત પૂર્વકર્મને (ભૂતકાળના કર્મને પ્રતિક્રમતો થકો પોતે જ પ્રતિક્ર્મણ છે; તે જ આત્મા, તે ભાવોના કાર્યભૂત ઉત્તરકર્મને ( भविष्यझणना दुर्मने) पयजतो थडो, प्रत्याख्यान छे; ते ४ खात्मा, वर्तमान કર્મવિપાકને પાછા વાળવું; અટકાવવું; દૂર રાખવું. Please inform us of any errors on Rajesh@Atma Dharma.com =
SR No.008291
Book TitlePravachana Ratnakar 10
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages479
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy