SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૩૮૭ થી ૩૮૯ वेदंतो कम्मफलं अप्पाणं कुणदि जो दु कम्मफलं । सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं।। ३८७।। वेदंतो कम्मफलं मए कदं मुणदि जो दु कम्मफलं । सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं।। ३८८।। वेदंतो कम्मफलं सुहिदो दुहिदो य हवदि जो चेदा । सो तं पुणो वि बंधदि बीयं दुक्खस्स अट्ठविहं।। ३८९ ।। वेदयमानः कर्मफलमात्मानं करोति यस्तु कर्मफलम् । स तत्पुनरपि बध्नाति बीजं दु:खस्याष्टविधम्।।३८७।। वेदयमानः कर्मफलं मया कृतं जानाति यस्तु कर्मफलम् । स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम्।। ३८८ ।। હવે આ કથનને ગાથા દ્વારા કહે છે - જે કર્મફળને વેદતો નિજરૂપ કરમફળને કરે, તે ફરીય બાંધે અષ્ટવિધિના કર્મને-દુખબીજને; ૩૮૭. જે કર્મફળને વેદતો જાણે “કરમફળ મેં કર્યું , તે ફરીય બાંધે અષ્ટવિધિના કર્મને-દુખબીજને; ૩૮૮. જે કર્મફળને વેદતો આત્મા સુખી-દુખી થાય છે, તે ફરીય બાંધે અષ્ટવિધિના કર્મને-દુખબીજને. ૩૮૯. uथार्थ:- [ कर्मफलम् वेदयमानः ] भन। ने वेतो थो [ यः तु] ४ मात्मा [ कर्मफलम् ] भइणने [आत्मानं करोति] पोत॥३५ ४३. छ (-भाने छ), [ सः] ते [ पुनः अपि] इरीने ५९॥ [अष्टविधम् तत् ] 16 प्रा२। भने- [ दुःखस्य बीजं] हुमाना जीने- [ बध्नाति ] Gi) छे. [कर्मफलं वेदयमानः ] भन। णने वेतो थी [ यः तु] ४ आत्मा [ कर्मफलम् Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008291
Book TitlePravachana Ratnakar 10
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages479
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy