SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૨૮૩ થી ૨૮૫ अप्पडिकमणं दुविहं अपचखाणं तहेव विण्णेयं। एदेणुवदेसेण य अकारगो वण्णिदो चेदा।। २८३।। अप्पडिकमणं दुविहं दव्वे भावे अपच्चखाणं पि। एदेणुवदेसेण य अकारगो वण्णिदो चेदा।। २८४ ।। जावं अप्पडिकमणं अपच्चखाणं च दव्वभावाणं। कुव्वदि आदा तावं कत्ता सो होदि णादव्वो।। २८५।। अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयम्। एतेनोपदेशेन चाकारको वर्णितश्चेतयिता।। २८३ ।। अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथाऽप्रत्याख्यानम्। एतेनोपदेशेन चाकारको वर्णितश्चेतयिता।। २८४।। यावदप्रतिक्रमणमप्रत्याख्यानं च द्रव्यभावयोः। करोत्यात्मा तावत्कर्ता स भवति ज्ञातव्यः।। २८५।। અણપ્રતિક્રમણ દ્રયવિધ, અણપચખાણ પણ કયવિધ છે, -આ રીતના ઉપદેશથી વર્ષો અકા૨ક જીવને. ૨૮૩. અણપ્રતિક્રમણ બે-દ્રવ્યભાવે, એમ અણપચખાણ છે, -આ રીતના ઉપદેશથી વર્ષો અકારક જીવને. ૨૮૪. અણપ્રતિક્રમણ વળી એમ અણપચખાણ દ્રવ્યનું, ભાવનું, આત્મા કરે છે ત્યાં લગી કર્તા બને છે જાણવું. ૨૮૫. Puथार्थ:- [ अप्रतिक्रमणं ] २५प्रतिम [ द्विविधम् ] में प्रा२नु [ तथा एव ] तम ४ [अप्रत्याख्यानं] अप्रत्याध्यान से प्रारमुं [विज्ञेयम् ] ;- [ एतेन उपदेशेन च] ॥ ७५शिथी [ चेतयिता] मात्मा [अकारकः वर्णित: ] २।२६ मि . साव्यो छे. [अप्रतिक्रमणं ] अप्रतिम [ द्विविधं ] ये प्रा२नु छ- [ द्रव्ये भावे ] द्रव्य संबंधी भने माप संधी; [ तथा अप्रत्याख्यानम् ] तवी ते अप्रत्याध्यान ५९॥ जे प्रारनु छद्रव्य संबंधी अने माप संबंधी;- [ एतेन उपदेशेन च ] २॥ ५शथी Please inform us of any errors on Rajesh@ AtmaDharma.com
SR No.008289
Book TitlePravachana Ratnakar 08
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages551
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy