SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates २८० ] [ प्रवयन रत्नार भाग-१ ( उपजाति) एकस्य कार्यं न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव।। ७९ ।। ( उपजाति) एकस्य भावो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ।। ८० ।। ( उपजाति) एकस्य चैको न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ।। ८१ । [ इति ] आम [ चिति ] थित्स्व३५ व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्त्ववेदी च्युतपक्षपातः ] के तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [ चित् ] यित्स्व३५ ̈a [ खलु चित् एव अस्ति ] [यित्स्व३५ ४ छे. ७८. श्लोSर्थ:- [ कार्य ] व अर्थ छे [ एकस्य ] जेवो खेड नयनो पक्ष छे अने [ न तथा ] 4 झर्य नथी [ परस्य ] जेवो जीभ नयनो पक्ष छे; [ इति ] आम [ चिति ] थित्स्व३५ व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्त्ववेदी च्युतपक्षपातः] ४ तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [चित् ] यित्स्व३५ ७१ [ खलु चित् एव अस्ति ] थित्स्व३५ ४ छे. ७८. श्लोार्थ:- [ भावः ] व भाव छे ( अर्थात् भाव३५ छे ) [ एकस्य ] जेवो जेड नयनो पक्ष छे अने [ न तथा ] व भाव नथी ( अर्थात् अभाव३५ छे ) [ परस्य ] जेवो जीभ नयनो पक्ष छे; [ इति ] आम [ चिति ] चित्स्व३५ व विषे [ द्वयोः ] जे नयोना [ द्वौ पक्षपातौ ] जे पक्षपात छे. [ यः तत्त्ववेदी च्युतपक्षपातः ] तत्त्ववेही पक्षपातरहित छे [ तस्य ] तेने [ नित्यं ] निरंतर [ चित् ] थित्स्व३५ ७१ [ खलु चित् एव अस्ति ] यित्स्व३५ ४ छे. ८०. श्लोऽर्थ:- [ एकः] १ मे छे [ एकस्य ] जेवो खेड नयनो पक्ष छे [च] अने [ न तथा ] व खेऽ नथी ( -अने छे ) [ परस्य ] जेवो जीभ नयनो पक्ष छे; Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008286
Book TitlePravachana Ratnakar 05
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy