SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates २१४ ] [ प्रपयन रत्नार भाग-१ न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तव जीवोऽपरिणामी तदा भवति ।। १२१ ।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः । संसारस्याभाव: प्रसजति सांख्यसमयो वा ।। १२२ ।। पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम्। तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः ।। १२३ ।। अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या ।। १२४ ।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा । मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ।। १२५ ।। गाथार्थ:- सांख्यमतना अनुयायी शिष्य प्रति आयार्य हे छेड़े भाई ! [ एषः ] २॥ [ जीवः] a [ कर्मणि] ऽर्भमां [ स्वयं ] स्वयं [ बद्धः न ] अंधायो नथी अने [ क्रोधादिभिः ] श्रेधाहिलावे [ स्वयं ] स्वयं [न परिणमते ] परिएामतो नथी [ यदि तव ] खेम भे तारो भत होय [ तदा] तो ते ( 4 ) [ अपरिणामी ] अपरिणामी [ भवति ] हरे छे; जने [ जीवे ] a [ स्वयं ] पोते [ क्रोधादिभि: भावैः ] श्रेधाहिलावे [ अपरिणममाने] नहि परिएामतां, [ संसारस्य ] संसारनो [ अभाव: ] अभाव [ प्रसजति ] हरे छे [ वा ] अथवा [ सांख्यसमय: ] सांख्यमतनो प्रसंग आवे छे. [ पुद्गलकर्म क्रोधः ] वजी पुछ्गसर्भ में ओघ ते [ जीवं ] वने [ क्रोधत्वम् ] प्रेघपये [ परिणामयति ] परिएाभावे छे खेम तुं माने तो से प्रश्न थाय छे } [ स्वयम् अपरिणममानं ] स्वयं नहि परिश्रमता सेवा [ तं] वने [ क्रोध: ] ओघ [ कथं नु ] डेम [ परिणामयति ] परिभावी शडे ? [ अथ ] अथवा भे [ आत्मा ] आत्मा [ स्वयम् ] पोतानी भेणे [ क्रोधभावेन ] श्रेधभावे [ परिणमते ] परिलाभे छे [ एषा ते बुद्धि: ] ओम तारी बुद्धि होय, तो [ क्रोध: ] श्रेध [ जीवं ] वने [ क्रोधत्वम् ] श्रेधपणे [ परिणामयति ] परिभावे छे [ इति ] खेम म्हेपुं [ मिथ्या ] मिथ्या हरे छे. उपयुक्त ( अर्थात् नी उपयोग ] माटे से सिद्धांत छे } [ क्रोधोपयुक्तः ] श्रेधमां मेघाझरे परिणम्यो छे जेवो ) [ आत्मा ] आत्मा [ क्रोध: उपयुक्त आत्मा [मानः एव ] भान ४ छे, [ मायोपयुक्तः ] माया छे [ च ] अने [ लोभोपयुक्तः ] लोभमा उपयुक्त आत्मा [ लोभः ] लोभ [ भवति ] छे. ६ ४ छे, [ मानोपयुक्तः ] भानभां मायामां उपयुक्त आत्मा [ माया ] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008286
Book TitlePravachana Ratnakar 05
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy