SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates ગાથા ૧૧૩ થી ૧૧૫ न च जीवप्रत्यययोरेकत्वम् जह जीवस्स अणण्णुवओगो कोहो वि तह जदि अणण्णो। जीवस्साजीवस्स य एवमणण्णत्तमावण्णं ।। ११३ ।। एवमिह जो दु जीवो सो चेव दुणियमदो तहाऽजीवो। अयमेयत्ते दोसो पच्चयणोकम्मकम्माणं ।। ११४ ।। अह दे अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा। जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ।। ११५ ।। यथा जीवस्यानन्य उपयोगः क्रोधोऽपि तथा यद्यनन्यः । जीवस्याजीवस्य चैवमनन्यत्वमापन्नम् ।।११३ ।। एवमिह यस्तु जीवः स चैव तु नियमतस्तथाऽजीवः । अयमेकत्वे दोषः प्रत्ययनोकर्मकर्मणाम्।। ११४ ।। अथ ते अन्यः क्रोधोऽन्यः उपयोगात्मको भवति चेतयिता। यथा क्रोधस्तथा प्रत्ययाः कर्म नोकर्माप्यन्यत्।। ११५ ।। વળી જીવને અને તે પ્રત્યયોને એકપણું નથી એમ હવે કહે છે: ઉપયોગ જેમ અનન્ય જીવનો, ક્રોધ તેમ અનન્ય જો, તો દોષ આવે જીવ તેમ અજીવના એકત્વનો. ૧૧૩. તો જગતમાં જે જીવ તે જ અજીવ પણ નિશ્ચય ઠરે; नोभ, प्रत्यय, भनाइत्वमा ५५ोष स. ११४. જો ક્રોધ એ રીત અન્ય, જીવ ઉપયોગઆત્મક અન્ય છે, તો ક્રોધવત્ નોકર્મ, પ્રત્યય, કર્મ તે પણ અન્ય છે. ૧૧૫. थार्थ:- [ यथा] ४म [ जीवस्य ] पने [ उपयोगः] 6५यो। [अनन्यः ] अनन्य अर्थात् ३५. छ [ तथा ] तेम. [ यदि] ओ [ क्रोधः अपि] ओ५ ५५. [ अनन्यः ] अनन्य होय तो [ एवम् ] ओशत [जीवस्य] अपने [च ] भने [अजीवस्य ] अपने [अनन्यत्वम् ] अनन्य५j [आपन्नम् ] मावी ५ऽयु. [ एवम् च ] अम थतi, [इह] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008286
Book TitlePravachana Ratnakar 05
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy