SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates * ॥था ६५-६६* एवमेतत् स्थितं यद्वर्णादयो भावा न जीव इति एक्कं च दोण्णि तिण्णि य चत्तारि य पंच इंदिया जीवा। बादरपज्जत्तिदरा पयडीओ णामकम्मस्स।। ६५ ।। एदाहि य णिव्वत्ता जीवट्ठाणा उ करणभूदाहिं। पयडीहिं पोग्गलमइहिं ताहिं कहं भण्णदे जीवो।। ६६ ।। एकं वा द्वे त्रीणि च चत्वारि च पञ्चेन्द्रियाणि जीवाः। बादरपर्याप्तेतराः प्रकृतयो नामकर्मणः।। ६५ ।। एताभिश्च निर्वृत्तानि जीवस्थानानि करणभूताभिः। प्रकृतिभिः पुद्गलमयीभिस्ताभिः कथं भण्यते जीवः।। ६६ ।। આ રીતે એ સિદ્ધ થયું કે વર્ણાદિક ભાવો જીવ નથી, એમ હવે કહે છે: જીવ એક-દ્વિત્રિ-ચતુ-પંચેન્દ્રિય, બાદર, સૂક્ષ્મ ને પર્યાપ્ત આદિ નામકર્મ તણી પ્રકૃતિ છે ખરે. ૬૫. પ્રકૃતિ આ પુદ્ગલમયી થકી કરણરૂપ થતાં અરે, રચના થતી જીવસ્થાનની જે, જીવ કેમ કહાય તે? ૬૬. uथार्थ:- [ एकं वा ] भेद्रिय, [ वे ] aद्रिय, [त्रीणि च] बौद्रिय, [चत्वारि च] यतुतिंद्रिय, [पञ्चेन्द्रियाणि] पयद्रिय, [बादरपर्याप्तेतराः] १६२, सूक्ष्म, पर्यात भने अपर्याप्त [ जीवाः ] पो- [नामकर्मण: ] नामभनी [प्रकृतयः ] प्रतिमो छ; [ एताभि: च] । [प्रकृतिभिः ] प्रतिमो [ पुद्गलमयीभिः ताभि:] ३४मो ५६समय तरी प्रसिद्ध छ तेमन। 43 [ करणभूताभिः ] ३२९॥स्१३५ २७ने [ निर्वृत्तानि] रयायेai [जीवस्थानानि] ४ ®वस्थानो पसमास) छ तेसो [ जीवः] ०५. [ कथं ] म [ भण्यते ] ठेवाय ? ટીકા- નિશ્ચયનયે કર્મ અને કરણનું અભિન્નપણું હોવાથી, જે જેના વડે કરાય છે (-थाय छ) ते ४ छ- मेम समने (निश्चय धरीने), ४भ सुवान पार्नु Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008284
Book TitlePravachana Ratnakar 03
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages264
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy