________________
Version 001: remember to check http://www.AtmaDharma.com for updates
શ્રીમદ્ભગવકુંદકુંદાચાર્યદેવપ્રણીત
શ્રી નિયમસા૨: ગાથા ૫૧ - ૧૫
શ્રી પદ્મપ્રભમલધારિદેવવિરચિત સંસ્કૃત ટીકા
[ शुद्धमा अधि॥२]
विवरीयाभिणिवेसविवजियसद्दहणमेव सम्मतं। संसयविमोहविब्भमविवज्जियं होदि सण्णाणं ।।१।। चलमलिणमगाढत्तविवजियसद्दहणमेव सम्मतं। अधिगमभावो णाणं हेयोवादेयतचाणं ।।५२।। सम्मत्तस्स णिमित्तं जिणसुत्तं तस्स जाणया पुरिसा। अंतरहेऊ भणिदा दंसणमोहस्स खयपहुदी।।३।। सम्मत्तं सण्णाणं विजुदि मोक्खस्स होदि सुण चरणं। ववहारणिच्छएण दु तम्हा चरणं पवक्खामि।।५४ ।। ववहारणयचरित्ते ववहारणयस्स होदि तवचरणं। णिच्छयणयचारित्ते तवचरणं होदि णिच्छयदो।।५।।
विपरीताभिनिवेशविवर्जितश्रद्धानमेव सम्यक्त्वम्। संशयविमोहविभ्रमविवर्जितं भवति संज्ञानम्।।१।। चलमलिनमगाढत्वविवर्जितश्रद्धानमेव सम्यक्त्वम्। अधिगमभावो ज्ञानं हेयोपादेयतत्त्वानाम्।।५२।। सम्यक्त्वस्य निमित्तं जिनसूत्रं तस्य ज्ञायकाः पुरुषाः। अन्तर्हेतवो भणिताः दर्शनमोहस्य क्षयप्रभृतेः ।।५३ ।। सम्यक्त्वं संज्ञानं विद्यते मोक्षस्य भवति शृणु चरणम्। व्यवहारनिश्चयेन तु तस्माचरणं प्रवक्ष्यामि।।४।। व्यवहारनयचरित्रे व्यवहारनयस्य भवति तपश्चरणम्। निश्चयनयचारित्रे तपश्चरणं भवति निश्चयतः।।५५ ।।
Please inform us of any errors on rajesh@ AtmaDharma.com