SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates મૂળગાથા णाहं कोहो माणो ण चेव माया ण होमि लोहो हं। कत्ता ण हि काईदा अनुमंता णेव कत्तीणं।। ८१।। નારક નહીં, તિર્યંચ-માનવ-દેવપર્યય હું નહીં; su न, २यित। न, अनुभंत हुं तानो न. ७७. હું માર્ગણાસ્થાનો નહીં, ગુણસ્થાન-જીવસ્થાનો નહીં; કર્તા ન, કારયિતા ન, અનુમંતા હું કર્તાનો નહીં. ૭૮. હું બાળ-વૃદ્ધયુવાન નહિ, હું તેમનું કારણ નહીં. કર્તા ન, કારયિતા ન, અનુમંતા હું કર્તાનો નહીં. ૭૯. હું રાગ-દ્વેષ ન, મોહ નહિ, હું તેમનું કારણ નહીં; नि, अयितान, अनुभंत हुँ नि न. ८०. હું ક્રોધ નહિ, નહિ માન, તેમ જ લોભ-માયા છું નહીં; 5 न, २यितन, अनुभंत ई sनि न. ८१. नाहं नारकभावस्तिर्यङ्मानुषदेवपर्यायः। कर्ता न हि कारयिता अनुमंता कर्तृणाम्।।७७॥ नाहं मार्गणास्थानानि नाहं गुणस्थानानि जीवस्थानानि न। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम।।७८।। नाहं बालो वृद्धो न चैव तरुणो न कारणं तेषाम्। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम।।७९।। नाहं रागो द्वेषो न चैव मोहो न कारणं तेषाम्। कर्ता न हि कारयिता अनुमंता नैव कर्तृणाम।।८०।। नाहं क्रोधो मानो न चैव माया न भवामि लोभोऽहम्। कर्ता न हि कारयिता अनुमंता नेव कर्तृणाम्।।८।। अन्वयार्थ:- [अहं] हुँ [नारकभावः] ॥२७५र्याय, [तिर्यङ्मानुषदेवपर्यायः] तिर्ययपर्याय, मनुष्यपर्याय विपर्याय [न] नथी; [कर्ता न हि कारयिता] तमनो (९) ता नथी, अयित। (-२A4॥२.) नथी, [कर्तृणाम् अनुमंता न एव ] ऽनिो अनुभ६६ नथी... [अहं मार्गणास्थानानि न ] हुं मfuस्थानो नथी, [अहं] हुँ [ गुणस्थानानि न ] गुस्थानो ४ [जीवस्थानानि न ] ७५स्थानो नथी; [कर्ता न हि कारयिता] तमनो ता नथी, अयिता नथी, [ कर्तृणाम् अनुमंता न एव ताना अनुभ६ नथी. [न अहं बालः वृद्धः] ९ ॥ण नथी, वृद्ध नथी, [ न च एव तरुणः] तम४ २९॥ नथी; [ तेषां कारणं न] तमनु (९) १२९॥ नथी; [कर्ता न हि कारयिता] तमनो (९) त िनथी, अयिता नथी, [ कर्तृणाम् अनुमंता न एव] निो अनुमो. नथी. Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008226
Book TitleChaitanyavilas
Original Sutra AuthorN/A
AuthorLalchandra Pandit
PublisherDigambar Jain Kundamrut Kahan
Publication Year2000
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy