________________
भयम्
स्वोपज्ञभाष्ययुतं
[ गाथा तणुओ णेहो भणितो, भइ सत्तविहं इमं तु वोच्छामि । इह परलोगाऽऽयाणे, अकम्ह आजीवियऽसिलोए ॥९२१॥ मरणभयं सत्तमय, एतेसि समासतो विभागो इमो । मणुओ मणुयस्सेव तु, देवो देवस्स तिरि तिरिए ॥९२२॥ बीभेइ सजाईए, इहलोगभए य होति बोद्धव्वं । परलोगभयं विसरिस, जह मणुओ बीभे तिरिदेवे ॥९२३॥ धणमायाण भण्णति, तब्भय चोरादियाण जं बीमे । तस्सेव य रक्खहा, वइ-पागाराइ जे कुणति ॥९२४।। अणिमित्त अकम्हभयं, ण वि किंची पासती तह वि बीभे । अडवीए रातीय व, आजीवभयं जहा अहणो ॥९२५।। दुकालो आएसो, कह जीवीहं ति एस चिंतेति । मरणभयं सिद्धं चिय, मरणमिति महब्भयं जह तु ॥९२६॥ असिलोगो त्ति इ अयसो, जइ एव करिस्स होहिई अयसो। असिलोगभयं एयं, वेयणमय होइ सीयादी ॥९२७॥ सत्तविहं भयमेयं, एएसु यु वट्टियं तु जं तणुए । तस्स विसोहिहाणं, मिच्छक्कारो पडिकमणं ॥९२८॥ सोगं आभोएण वि, चिन्तादि करते विप्पयोगम्मि । तस्स तु पायच्छित्तं, मिच्छक्कारो पडिक्कमणं ।।९२९॥ आभोगमणाभोगे, संखुडमस्संवुडे य अहसुहुमे । पंचविहो बाउसिओ, सुहुभाभोगेण पगयेत्थं ॥९३०॥ कंदप्पादी तु पदा, पुव्युत्तकमा तु दसमगाहाए । एव जहुद्दिढेसू, तणुए सोही पडिकमणं ॥९३१॥ बितिय द्दार समत्त; पडिक्कमणारिहमहुण ततियं तु । तदुभयदारं वोच्छ, तत्थ इमा होइ गाहा तु ॥९३२॥
शोकः
बाकुशिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org