________________
३६०
जिह गिरिसिंगहुं पडिअ सिल अन्नु वि चूरुकरे ।। १ ।। (अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील भ्यस् ला (म्हणजे ) पञ्चमी बहु (अनेक) वचनी प्रत्ययाला हुं असा आदेश होतो. उदा. दूरुड्डाणें..... चूरुकरेइ ।।१।।
चतुर्थः पादः
( सूत्र ) ङस: सु - हो - स्सवः ।। ३३८ ।।
(वृत्ति) अपभ्रंशे अकारात्परस्य ङस: स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति।
जो गुण गोवइ अप्पणा पयडा करइ परस्सु ।
तसु हउँ कलि-जुग दुल्लहहो बलि किज्जउँ सुअस्सु ।।१।।
(अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील ङस् (या प्रत्यया) च्या स्थानी सु, हो आणि स्सु असे तीन आदेश होतात. उदा. जो गुण... सुअणस्सु ।।१।।.
( सूत्र ) आमो हं ।। ३३९।।
(वृत्ति) अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति ।
तहँ ? तइज्जी भंगि न वि ते अवड-यडि वसन्ति ।
अह जणु लग्गिवि उत्तरइ अह सह सई मज्जन्ति ||१||
(अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील आम् (या प्रत्यया) ला हं असा आदेश होतो. उदा. तणहँ...मज्जन्ति।।१।।
( सूत्र ) हुं चेदुद्भ्याम् ।। ३४०।।
(वृत्ति) अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं हं चादेशौ भवतः ।
१ यः गुणान् गोपयति आत्मीयान् प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ।।
२ तृणानां तृतीया भङ्गी नापि (= नैव) तानि अवटतटे वसन्ति। अथ जनः लगित्वा उत्तरति अथ सह स्वयं मज्जन्ति ॥