________________
गुजराती पद्यकृति
७९
धर्म अने प्रदेशने विर्षे भेद नथी पडतों। अभेदे कर्मधारय इति वचनात्। अत्र घणो विचार छइ। पिण अवैयाकरण पुरुषनई रस न ऊपजें ते मात्रै नथी लख्यो । ___ तिवारै पुठिं एवंभूत नय बोल्यो—अरे समभिरूढ तुं धर्मास्तिकायादिक. विषं देशप्रदेशनी कल्पना कहैं ते न घटें जो तुं देसप्रदेश कहें छइं ते स्युं धर्मास्तिकायथी जूया , किंवा एक छइं? जो तुं जूया मानीश तो किंवारेक जुआ पिण लाभस्य। अने देशप्रदेश तो खंधथी जूआ होइं नही अनें जो एक मानीस तो वली देशप्रदेशनी कल्पना स्याने कहैं छइ? समस्त धर्मास्तिकायने धर्मास्तिकाय कहइ पिण देशप्रदेशने न कहैं। इम अधर्मास्तिकायादिक पिण जांणवा। इति प्रदेश दृष्टांत। ए तीनइं दृष्टांते दृष्टांतई कंरि नय समझी लेज्यों। ए नय प्रीछीस्यो तो जिनेंद्रमत अनुकूल हौंसै। ए अर्थ दशमा काव्यनो छै।
उक्तञ्चनयास्तव स्यात्पदलाञ्छिता इमे रसोपविद्धा इह लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥ उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरिस्त्विवोदधिः॥ शुद्धद्रव्यं समाश्रिताः सङ्ग्रहस्तदशुद्धितः। नैगमव्यवहारौ तां शेषाः पर्यायमाश्रिता॥१॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम्। विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥२॥ सद्रूपतानतिक्रान्तं स्वस्वभावमिदं जगत्। सत्तारूपतया सर्वं सङ्ग्रह्णन्सङ्ग्रहो मतः॥३॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम्। तथैव दृश्यमानत्वाद् व्यवहारयति देहिनम्॥४॥ तत्र ऋजुसूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता। नश्वरस्यैव भावस्य भावोऽस्तीति वि(नि)योगतः॥५॥ अतीतानागताकारकालसंस्पर्शवर्जितम्। वर्तमानतया सर्वमृजूसूत्रेण सूत्र्यते॥६॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम्। तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते॥७॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनम्। ब्रूते समभिरूढस्तु सञ्जाभेदेन भिन्नताम्॥८॥ एकस्यापि ध्वनेर्वाच्यः सदा तन्नोपपद्यते। क्रियाभेदेन भिन्नत्वादेवम्भूतोऽभिमन्यते॥९॥
॥इति श्रीसप्तनयश्लोकाः॥ ॥इति सप्तनयबालबोधसम्पूर्णः॥"
१.लेखकप्रशस्ति : लि. मुनीसुंदरलिपिकृतम्।।