________________
पंचमो उद्देस
९०१
भासगाहा - ५८९७-५९०४]
अणाभोएण पंतयाए अणुकंपाए गिम्हकालसमयंसि तहाकिलंतं साहुं दट्ठण सीयलं पाणियं पियउत्ति तो णं देज्जा । अणाभोएण कोइ परिवेसियाए तत्थ चेव कंजियापाणियं वा तहो कंजिया दाहामि त्ति उदगं दिन्नं । पडिणीयया एका एइ उवासियाए - एसिं उदगं ण कप्पर, वयभंगं से करेसिं ति उदगं देज्जा ।
सुद्धम्मि य गहियम्मी, पच्छा णाते विगिंचए विहिणा ।
मीसे परूविते उण्ह सीतसंजोग चउभंगो ॥५९०० ॥
"सुद्धम्मि० " गाहा । जइ तं उदगं सुद्धो चेव पडिगहिए गहियं सुद्धं नाम रिक्को ? पच्छा णायं जहा उदगं ति । केण विहिणा विगिचितव्वं ? उच्यते
तत्थेव भायणम्मी, अलब्भमाणे व आगरसमीवे ।
सपडिग्गहं विगिंचइ, अपरिस्सव उल्लभाणे वा ॥५९०१ ॥
“तत्थेव०” गाहा । तत्थेव पडिवुज्झइ, जइ न मन्नइ सपडिग्गहमेव परिट्ठवेयव्वं, जओ वा आणीयं तहिं उज्झइ २, एव ता सुद्धा ।
इदाणि मीसे परूवणरे त्ति अस्य व्याख्या
दव्वं तु उण्हसीतं, सीउन्हं चेव दो वि उण्हाई |
for विसीताइँचालोद तह चंदण घते य ॥५९०२॥
"दव्वं तु० " गाहा । किंचि दवं उसिणं उसिणपरिणामं १ किंचि दवं ५ उसिणं सीयपरिणामं २ किंचि दवं सीतं उसिणपरिणामं ३, किंचि दवं सीतं सीतपरिणामं ४ चंदणघय चाउलोदय - सीया सीतपरिणामा एएसिं जहासंखं ।
आयाम अंबकंजिय, जति उसिणाणुसिण तो विवागे वी । उसिणोदगपेज्जाती, उसिणा वि तणुं गता सीता ॥५९०३॥ "आयाम ०" पुव्वद्धं । एस पढमभंगो । पच्छद्धं बिइयभंगस्स ।
सुत्तादि अंबकंजियघणोदसीतेल्ललोणगुलमादी ।
सीता वि होंति उसिणा, दुहतो वुण्हा व ते होंति ॥५९०४॥
" सुत्तादि० " गाहा । तइयभंगस्स । 'घण' त्ति घणो नाम घणविगई उदसी = तक्कं ।
अह उसीणातो उण्हो उन्हे परिणामा भवंति । परिणाम इत्युक्ते स पुनः परिणामः कतिविधः ?
१. रित्तओ चू । २. छुब्भइ डइ । ३. परूविते मुच । ४-५. दव्वं इ ।