SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५०२ विसेसचुण्णि [निग्गंथी उवस्सयपवेसपगयं वियारे त्ति । अस्य व्याख्यानोल्लेऊण ण सक्का, अंतो वा होज्ज णत्थि वीयारो । संते वा ण पवत्तति, णिच्छुभण विणास गरिहा य ॥३७०१॥ "नोल्लेत्तूण०" गाहा । कण्ठ्या । णवरं णिच्छुभण त्ति अविदिणे णिच्छुभंति वोसरंतीओ । भिक्ख त्ति । अस्य व्याख्या सतिकालफेडणे एसणादिपेलंतऽपेल्लणे हाणी । संकायऽभाविएसु य, कुलेसु दोसा चरंतीणं ॥३७०२॥ "सइकालफेडणे०" गाहा । कण्ठ्या । णवरं हाणि त्ति । सुत्तत्थाणं । सज्झाए त्ति अस्य व्याख्या सज्झाए वाघातो, विहार भूमिं व पत्थिय णियत्ता । अकरण णासाऽऽरोवण, सुत्तऽत्थ विणा य जे दोसा ॥३७०३॥ "सज्झाए वाघातो०" गाहा । कण्ठ्या । पालीय होति भेदो अप्पाण परे तदुभए य [३६७४] इति दारं-संजमपालीए भेदो एगा तत्थ पडिस्सयपालिया अच्छति । तेणं भण्णतिकहिं गयाओ अज्जाओ? सा भणति-भिक्खस्स । सो भणति-तुमं किण्ण गया ? सा भणतिमोहतिगिच्छाखमणं करेमि । सो भणति-अहमवि मोहतिगिच्छाखमणं करेमि । तेणं भण्णतिकहं ते धम्मो बोहिलद्धा ? सा भणति-भोयगो मे मतो । अधवा तस्साहं अचियत्ता । तेणं भण्णति-अहमवि एवं चेव । एत्थ विभासा गाहाओ कण्ठाओ । संजम महातलागस्स णाणवेरग्गसुपडिपुण्णस्स । सुद्धपरिणामजुत्तो, तस्स उ अणइक्कमो पाली ॥३७०४॥ संजम अभिमुहस्स वि, विसुद्धपरिणामभावजुत्तस्स । विकहादिसमुप्पण्णो, तस्स उ भेदो मुणेयव्वो ॥३७०५॥ अधवा पालयतीति, उवस्सयं तेण होति सा पाली । तीसे जायति भेदो, अप्पाणपरोभयसमुत्थो ॥३७०६॥ मोहतिगिच्छा खमणं, करेमि अहमवि य बोहि पुच्छा य । मरणं वा अचियत्ता, अहमवि एमेव संबंधो ॥३७०७॥ ओमाणस्स व दोसा, तस्स व गमणेण सग्गलोगस्स । महतरियपभावेण य, लद्धा मे संजमे बोही ॥३७०८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy