SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३६७०-३६८९ ] इओ उद्देस ४९९ पडिसेवेति-आयरिए :: । (चतुर्गुरु ) ४, अभिसेगे :: ४, (चतुर्लघु) भिक्खुस्स गीयत्थस्स ०। (मासगुरु) । अधवा इमं पच्छित्तं— गमणे दूरे संकिय, णिसंकऽभिलाव कक्ख सतिकरणं । ओभासण पडिसुणणे, संपत्ताऽऽरोवणा भणिता ॥३६८४॥ "गमणे० " गाहा । एयाणि दाराणि । तत्र सतिकरणस्य व्याख्या उच्यतेभावस्स' उ संबंधो, सतिकरणं एरिसा व सा आसि । अहवा णं इणमट्ठे, पणएमि सती भवति एसा ॥३६८५ ॥ भावस्स उ० गाधा । सम्बन्धो स्नेहं कहं करोति ? पणएमि त्ति मग्गामि । सेसं कण्ठ्यम् । पच्छित्तं यथासंख्यं दाराणं । 44 11 चउरो य अणुग्घाया, लहुगो लहुगा य होंति गुरुगा य । छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च ॥३६८६॥ 11 " चउरो य० गाहा । णिक्कारणे जाति संजतिउवस्सयं : : । ४ (चतुर्गुरु), दूरे पासतिसंजतीओ एयाओ त्ति मास० (मासलघु) का से कतरा एसा संजइत्ति :: ४ (चतुर्लघु), निस्संकि अमुगि त्ति :: ।४ (चतुर्गुरु), ताहि समं उल्लावं करेति : : : ६ (षड्लघु), कक्खंतर-थणंतराणि पलोएइ ::: ।६ (षड्गुरु), एरिसया मम भोतिया च्छेदो, ओभासति मूलं, सा पडिसुणेति अणवट्ठो, संपत्तीए पारंचिओ । एतं ताव ओघेण पायच्छित्तं भणितं । इदाणिं विभागेणं दोसा पायच्छित्तं च भण्णति— निक्कारणगमणम्मि, बहवे दोसा य पच्चवाता य । जिण थेरडिट्ठा, तेसिं चाऽऽरोवणा इणमो ॥३६८७॥ "निक्कारणगमणम्मि० गाहा । 'निक्कारणे 'त्ति विभागेणं विभासिज्जति—– 11 चिट्ठित्त णिसीइत्ता, तुयट्ट णिद्दा य पयल सज्झाए । झाणाऽऽहार विहारे, पच्छित्ते मग्गणा होइ ॥ ३६८८ ॥ " चिट्ठित्त०" गाहा । एते सुत्तालावया गहिता । एतेसिं तु पयाणं, पत्तेय परूवणा विभागो य । जो एत्थं आवण्णोऽणावण्णो वा वि जो एत्थं ॥३६८९॥ १. भावम्मि मुच । २. मा० संकाए इति भाव्यम् । -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy