SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४६६ विसेसचुण्णि [सागारियपारिहारियपगयं अन्नो-आवस्सए कए । अन्नो भणइ-दिवसस्स पढमे जामे गते, अन्नो बिइए जामे, अन्नो तइए जामे, अन्नो चउत्थे जामे । आयरिओ भणइ-सव्वे एए अणादेसा । पढमादिसु जामसु जइ वाघाओ होज्ज तो असेज्जातरो । को पुण वाघाओ? तेणादीण भएणं अन्नं खेत्तं संकंता। एवं असेज्जायरो भणइ । 'णिव्वाघाए भयण' त्ति जइ न गया तत्थेव च रत्तिं वुत्था कल्लो एए णिगंतुकामा ताहे इमा भयणा । 'सो वा अन्नो' व' त्ति अस्य व्याख्या जति जग्गंति सुविहिया, करेंति आवासगं च अण्णत्थ । सेज्जातरो ण होती, सुत्ते व कए व सो होती ॥३५२९॥ "जइ जग्गंति०" गाहा । कण्ठ्या । एवं अन्नो सेज्जायरो जो से ण जत्थ 'सुत्ते व कए व सो होही२' ति जत्थ वुत्था ण जग्गिया तत्थेव य आवस्सयं कयं एवं सो भवइ । 'उभयं व' त्ति अस्य व्याख्या अन्नत्थ व सोऊणं, आवासग चरममण्णहिं तु करे । दोन्नि वि तरा भवंती, सत्थादिसु इधरधा भयणा ॥३५३०॥ "अन्नत्थ व०" गाहा । सत्थे गामे वा कहिं चि सुवित्ता पच्चूसियं आवस्सयं जइ अन्नत्थ करेंति दो वि सेज्जायरा ‘इहरहा भयण' त्ति जइ सत्थे चेव आवस्सयं करेंति चरिमं पच्चूसिकमित्यर्थः । सत्थेल्लगसेज्जदाता सेज्जायरो । अह न चेव वुत्ता जत्थ आवस्सयं करेंति चरिमं सो सेज्जायरो । एयं उभयभयणा भणिया । अहवा इमा भयणा असइ वसहीय वीसुं, वसमाणाणं तरा तु भयितव्वा । तत्थऽण्णत्थ व वासे, छत्तच्छायं तु वज्जेंति ॥३५३१॥ "असइ०" गाहा । जइ संकुया वसही अद्धगा अन्नत्थ सोवगा जंति तत्थ जे गया जइ कल्लेग्गणियं पोरुसिं तत्थेव करेंति दो वि सेज्जायरा । अह मूलवसही पडियागंता करेंति पोरिसिं मूलवसहिदाया सिज्जायरो । एसा भयणा । अहवा लाडाचार्यानामादेशेन-जत्थ आयरिओ वसति सो सेज्जायरो । छत्तो आयरिओ । काहे त्ति गयं ।। कइविहो पिंडो त्ति दारं दुविह चउव्विह छव्विह, अट्टविहो होति बारसविहो य । सेज्जातरस्स पिंडो, तव्विवरीओ अपिंडो उ ॥३५३२॥ १. इतरो - मुच. । २. होती - मुच. ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy