SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४६१ भासगाहा-३५०२-३५१२] बीओ उद्देसो ___ "भोइय०" गाहा । असइ एरिसस्स ताहे वंसीमूले ठायंति णिद्दोसे । कत्थइ भोइयकुलो सो य पविसियगो तं च घरं रक्खिज्जइ । तस्सऽसइ वियडगिहे', वसंति कडगादि छोढुणं उवरिं । तस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं ॥३५०८॥ "तस्सऽसइ वियडगिहे०" गाहा । उड्डवियडे उवरि कडगं दाऊण ठायंति। पच्छा तिरियवियडे वि, तस्स कडग चिलिमिणी३ कीरइ । असई चीरेहिं विज्जणेहिं रुक्खमूले अब्भावगासे य । एए दोन्नि वि य ट्ठाणे । विहं पवन्ना घणरुक्खहेतु, वसंति उस्साऽवणिरक्खणट्ठा । तस्साऽसती अब्भगवासिए वि, सुवंति चिटुंति व उण्णिछन्ना ॥३५०९॥ "विहं पवन्ना०" वृत्तम् । उन्नियकप्पोछन्ना सुवंति चिटुंति वा । [सुत्तं]-कप्पइ निग्गंथाणं अहे आगमणगिहंसि वा वियडगिहंसि वा वंसीमूलंसि वा रुक्खमूलंसि वा अब्भावगासंसि वा वत्थए ॥२-१२॥ सुत्तं । एसेव गमो नियमा, निग्गंथाणं पि णवरि चउलहुगा । नवरिं पुण णाणत्तं, अब्भावासम्मि वतिगादी ॥३५१०॥ "एसेव गमो०" गाहा । आह चोयक:- सुत्तं निरत्थयं । आयरिओ आहसुत्तनिवाओ पोराण आगमे भोइए व रक्खंते । आराम अहेविगडे, वंसीमूले व णिद्दोसे ॥३५११॥ "सुत्तणिवाओ पोराण." गाहा । पुरा आगमणगिहं आसि, संपयं ण कोइ एइ । एत्थ एयं सुत्तं । अस्य व्याख्या अभुज्जमाणी उ सभा पवा वा, गामेगपासम्मि ण याऽणुपंथे । पभू व वारेति जणं उवेंतं, ण कुप्पती सो य तहिं तु ठंति ॥३५१२॥ १. सूसीमूले अ ब क ड इ । २. उड्ढवियडे मुच । ३. वि इत्यधिकं अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy