SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५५५२-५५६५] चउत्थो उद्देसो ८३१ सो पदुट्ठो वोच्छेद-कडगमद्दादी करेज्जा । जइ पुण आणेत्ता तहेव दोण्णि जणा पविसंति :: ४ (चतुर्लघु) । इमे दोसा मिच्छत्तऽदिन्नदाणं, समलावण्णो दुगुंछितं चेव। दिय रातो आसितावण, वोच्छेओ होति वसहीए ॥५५६१॥ "मिच्छत्त०" गाहा । अदिण्णादाणं कप्पइ एएसिं ति मन्नेज्जा । तम्हाअइगमणं एगेणं, अण्णाएँ पतिवेंति तत्थेव। णाए अणुलोमण तस्स वयण वितियं उट्ठाण असिवे वा ॥५५६२॥[नि०] "अइगमणं०" गाहा । एगो जणो तरियं जाव ण चेतति सागारिओ ताव आगंतुं तत्थेव जहा आसि तहा ठवेइ । जइ णाम णायं होज्जा ताहे अणुलोमिज्जइ । अस्याः पुरातनगाथाया व्याख्या जइ नीयमणापुच्छा, आणिज्जति किं पुणो घरं मज्झं । दुगुणो एसऽवराधो, ण एस पाणालओ भगवं ! ॥५५६३॥ "जइ नीय०" गाहा । एयं तस्स सागारियस्स वयणं आयरिओ सोउं आयरिएणं इमं भाणियव्वं किमियं सिट्ठम्मि गुरू, पुरतो तस्सेव णिच्छुभति तं तू । अविजाणताण कयं, अम्ह वि अण्णे वि णं बेंति ॥५५६४॥ "किमियं०" गाहा । सीसएहिं से सिटुं । सेज्जायरेहिं वा कटुं नीयंति । अमुएण साहुणा अणापुच्छाए ततो आयरियो तस्सेव पुरतो तं साहुं कइयवेणं निच्छुब्भति । वारेति अणिच्छुभणं, इहरा अण्णाएँ ठाति वसहीए। मम णीतो णिच्छुभति, कइतव कलहेण वा बितिओ ॥५५६५॥ "वारेति०" गाहा । जति सो सागरिओ वारेइ वा निच्छुब्भो त्ति न णीच्छुब्भइ । अह ण वारेइ ताहे अन्नाए वसहीए ठाइ । बिइज्जओ से दिज्जइ । माइट्ठाणेणं कोइ साहु भणइ-मम णियल्लओ जइ निछुब्भइ अहं पि जामि । अह सागारिएण समं कोइ कलहेइ ताहे सो वि णिच्छुब्भइ२ । सो से बिइज्जओ होइ । बितियपदं उढिओ सो गामो, असिवगहिओ वा तेण तत्थेव कट्ठ परिठवेज्ज । ॥विसुंभणपगयं समत्तं ॥ १. अह....निच्छुब्भइ नास्ति अ । २. ण छुब्भइ अ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy