SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ८१६ विसेसचुण्णि [गणंतरोवसंपयपगयं वत्ते खलु गीयत्थे, अव्वत्तें वएण अहव अगीयत्थे । वत्तिच्छ सार पेसण, अहवाऽऽसण्णे सयं गमणं ॥५४७५॥ "विज्जामंत०" ["आयरिय०" "वत्ते खलु०"] गाहा । 'छव्विहो' त्ति पासत्थादी, ताहे । छव्विहो पासत्थादी एएसिं एगतरो सो आयरिओ जाओ, ताहे तस्स सीसो अन्नं आयरियं उद्दिसावेइ वा ण वा? तं च ओसण्णं आयरियं अन्नत्थ ठिओ इमं करेइ सारणा पेसणा य । “अह आसपणे सयं गमणं" अस्य व्याख्या एगाह पणग पक्खे, चउमासे वरिस जत्थ वा मिलति । चोएइ चोयवेइ व, णेच्छंते सयं तु वट्टावे ॥५४७६॥ “एगाह०" गाहा । जइ दूरे पेसेइ अह आसण्णे सयं चेव गंतव्वं । जइ सारिजंति तो णेच्छइ, ताहे गच्छं अप्पणा वट्टावेइ । उद्दिसइ व अन्नदिसं, पयावणट्ठा न संगहवाए। जति णाम गारवेण वि, मुएज्ज णिच्छे सयं ठाई ॥५४७७॥ "उद्दिसइ०" गाहा । कण्ठ्या । एस सुएण वि वत्तो [वएण वि वत्तो] गओ । इदाणि सुएण वि वत्तो वएण अव्वत्तो भण्णइ सुयवत्तो वतऽवत्तो, भण्णइ गणं ते ण सारितुं सत्तो। सारेहि सगणमेयं, अण्णं व वयामा आयरियं ॥५४७८॥ "सुतवत्तो०" गाहा । अस्य व्याख्या - आयरियउवज्झायं, निच्छंते अप्पणा य असमत्थे । तिगसंवच्छरमद्धं, कुल गण संघे दिसाबंधो ॥५४७९॥ "आयरिय०" गाहा । 'इच्छंते' त्ति अन्नं आयरियं उवज्झायं उद्दिसिउं इच्छइ, कुले उवट्ठाइ, कुलिच्चयं उद्दिसइ, तिण्णि संवच्छराणि सचित्तं से न हीरति । तो सगणं संकममाणो इमेणं तावेइ (?) तं ओसण्णं । सच्चित्तादि हरंती, कुलं पि नेच्छामों जं कुलं तुब्भं । वच्चामो अण्णगणं, संघं व तुमं जति न ठासि ॥५४८०॥ १. निच्छंते मुच । २. संकममाणो इमं भणइ आयरियं इति भाव्यम् ? सङ्क्रमणाचार्यमिदं भणति मलवृ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy