SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ८०० विसेसचुण्णि [गणंतरोवसंपयपगयं होज्ज अखेत्तं वा । अखेत्तं नाम अपरिग्गहियं इंदट्ठाणादि वा । तत्र आभाव्यव्याख्या - खेत्तम्मि खेत्तियस्सा, खेत्तबहिं परिणए पुरिल्लस्स। अंतर परिणय विप्परिणए य णेगा उ मग्गणता ॥५३९४॥ "खेत्तम्मि०" पुव्वद्धं कण्ठ्यम् । “अंतर परिणय०" पच्छद्धं । पव्वज्जाए परिणओ जति अंतरतरे विप्परिणमेइ एत्थ खेत्तं अखेत्तं वा धम्मकहियस्स रागद्दोसं पडुच्च अणेगाओ मग्गणाओ। विप्परिणओ समाणो जइ धम्मकहिओ उज्जू कहयइ, न पुरिल्लस्स वा रागेणं कहयति तो खेत्तम्मि खेत्तियस्स अखेत्ते पुरिल्लस्स । अह विप्परिणएण रागेण ण कहेइ जाहे खेत्ताओ निग्गओ होहिति ताहे काहेहामि त्ति निग्गए कहिए परिणो खेत्तियस्स । एवं विभासा । वीसज्जियम्मि एवं, अविसज्जिएँ चउलहं च आणादी। तेसि पि हुंति लहुगा, अविधि विधी सा इमा होति ॥५३९५॥ "वीसज्जियम्मि०" गाहा । यदेतदुक्तम् अधस्तादेतं विसज्जियस्स । इदाणिं अविसज्जियस्स भण्णइ-मा णं विसज्जीहामि त्ति अणापुच्छिउ वच्चइ :: (चतुर्लघु), विसज्जिओ दोच्चं अणापुच्छिउं जाइ मासलहुं । केइ भणंति-एयं पाडिच्छियस्स सीसस्स :: (चतुर्गुरु), जेहिं सकासं गओ ते अणापुच्छा गयं पडिच्छंति :: (चतुर्लघु), पडिच्छयं सीसं :: (चतुर्लघु), जं चाभव्वं न लभंति अणापुच्छागयं पडिच्छंतो । सो पुण आयरियो इमेहिं कारणेहिं ण विसज्जेइ - परिवार पूयहेडं, अविसज्जंते ममत्तदोसा वा । अणुलोमेण गमेज्जा, दुक्खं खु विमुंचिउं गुरुणो ॥५३९६॥ "परिवार०" गाहा । कण्ठ्या । इमा आपुच्छणविहीनाणम्मि तिण्णि पक्खा, आयरियउज्झायसेसगाणं च । एक्केक्क पंच दिवसे, अधवा पक्खेण एक्केक्कं ॥५३९७॥ "नाणम्मि०" गाहा । से नाणट्ठाए गंतुकामे तिण्णि पक्खा आपुच्छियव्वा । तत्थ इमो विही जो तम्मि गच्छे आयरियो अन्नो तेणं प्रतिदिवसं आपुच्छावेंति । जदि ण विसज्जइ तो उवज्झाएण पंचदिवसा । जइ न विसज्जेइ तो गच्छेल्लएहिं पंचदिवसे एस एगपक्खो गओ । ताहे बीयपक्खे पुणो एवं चेव पंच पंच दिवसे आयरिये उवज्झाए गच्छेहि । एवं तइयं वि पक्खं । अहवा प्रतिदिवसं पक्खं आयरियेणं, बीयपक्खं उवज्झाएण, तइयं पक्खं गच्छेण ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy