SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५३७४-५३८२] चउत्थो उद्देसो ७९७ "अन्नं अभिधारेउ०" गाहाद्वयम् (?) । जो सो णाणट्ठाए संपढिओ अण्णगणं सोउं जं अभिधारेउं संपट्टिओ, एस अन्नो त्ति अधिकृतः, तं अन्नं अभिधारेउं संपट्टिओ, अह नवरं परिसेल्लस्स उवसंपन्नो अपडिस्सेहो वा जेणं कड्डिओ तस्स उवसंपन्नो, अन्नस्स कस्सयि उवसंपन्नो 'पविसंते' त्ति उवसंपज्जइ जइ तं कुलथेरा तए गुरवः, आदिग्रहणेणं गणथेर-संघथेरा वा णाउं-जहा एस अन्नं आयरियं अभिधारेंतो संपट्ठिओ पंथाओ विप्परिणमित्ता एत्थ पविट्ठो कड्डिउं वा अपडिसेहो य अचित्तादीए एहिं पंथे उप्पाइया एएसिं दिन्ना एयं णाउं । ते दोऽवुवालभित्ता, अभिधारेज्जंतें देंति तं थेरा। घट्टण विचालणं ति य, पुच्छा विप्फालणेगट्ठा ॥५३७९॥ "ते दोऽवुवालभित्ता०" गाहा । 'ते दो वि' त्ति अपडिसेध कड्डगं जो परिसिल्लस्स उवसंपन्नो, दोगहणेणं जे य पविट्ठा। एए उवालभित्ता जो सो पुव्वाभिधारिओ तस्स देंति सेहादि । घट्टइत्ता नाम पुच्छित्ता-कस्स अभिधारेउं संपट्ठिय ? त्ति । घट्टेउं सच्चित्तं, एसा आरोवणा उ अविहीते। बितियपदमसंविग्गे, जयणाएँ कयम्मि तो सुद्धो ॥५३८०॥ "घट्टेउं०" गाहा । 'एसा आरोवणा तु अविहीय' त्ति अपडिसेहगत्तं करेंतस्स परिसिल्लत्तं च करेंतस्स जं पच्छित्तं पुव्वं तं अविहीए करेंतस्स, विहिए पुण परिसिल्लत्तं करेंतो सुद्धो । का पुण विही ? "बिइयपदं०" पच्छद्धं । अपडिसेहत्तं पि करेंतो सुद्धो । का पुण विही? उच्यते अभिधारेतो पासत्थमादिणो तं च जति सुतं अस्थि । जे अ पडिसेहदोसा, ते कुव्वंतो वि णिद्दोसो ॥५३८१॥ "अभिधारेतो०" गाहा । 'घट्टेउं' त्ति पुच्छित्ता णाउं जहा पासत्थाई अभिधारेउं संपट्ठिओ एवं जाणित्ता पडिसेहगत्तं कयं आयरिएणं, एवं करेंतो सुद्धो । सुद्धो त्ति वा निद्दोसो त्ति वा एगटुं। "तं च जइ सुयं अत्थि" त्ति जो सो पडिसेहं करेइ तस्स जइ तं सुयं अत्थि । जं पण सच्चित्ताती, तं तेसिं देति ण वि सयं गेण्हे। बितियऽच्चित्त ण पेसे, जावतियं वा असंथरणे ॥५३८२॥ "जं पुण०" गाहा । जं तस्स अपडिसेहस्स सचित्तहत्थे आसि तं पासत्थादीणं देंति, न अप्पणा कड्डेउं गिण्हइ । बिइयपदेणं अचित्तं ण पेसेज्जा वि । ते संथरंति ताहे जावतिएणं तेसिं पज्जत्तं भवति घेत्तुं सेसं पासत्थादीणं पेसेंति । "अचित्त ण पेसे" त्ति अचित्तं पि न पेसेज्ज ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy