SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ [गणंतरोवसंपयपगयं ] [सुत्तं] भिक्खू य गणाओ अवक्कम्म इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, नो से कप्पति अणापुच्छित्ता आयरियं वा उवज्झायं वा पवत्तिं वा थेरं वा गणि वा गणधरं वा गणावच्छेतियं वा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पति से आपुच्छित्ता आयरियं वा जाव गणावच्छेतियं वा अण्णं गणं उवसंपज्जित्ताणं विहरित्तए । ते य से वियरेज्जा एवं से कप्पत्ति अन्नं गणं उवसंपज्जित्ताणं विहरत्तए, ते य से नो वितरेज्जा एवं से नो कप्पति अण्णं गणं उवसंपज्जित्ताणं विहरित्तए ॥४- २०॥ “भिक्खू य इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए" एवं तिण्णि सुत्ताणि १ उच्चारेयव्वाणि । सम्बन्धो कप्पओ व अकप्पं, होज्ज अकप्पा व संकमो कप्पे । गणि गच्छे व तदुभए, चुतम्मि अह सुत्तसंबंधो ॥५३६२॥ “कप्पाओ०” गाहा । ‘गणि' त्ति आयरियस्स गच्छे 'तदुभये' त्ति सुत्तऽत्थाणि चूयाणि एस संबंधो । इदाणिं व्याख्या– तिट्ठाणे अवकमणं, णाणट्ठा दंसणे चरित्तट्ठा । पुच्छिऊण गमणं, भीतो त नियत्तते कोती ॥५३६३॥ [ नि० ] “तिट्ठाणे अवकमणं०" गाहा । ठाणं ति वा कारणं ति वा एगट्टं । ताणि पुण तिण्णि इमाणि कारणाणि १ नाणट्ठा २ दंसणट्ठा ३ चरितट्ठा | निक्कारणे पुण जइ अण्णगणं उवसंपज्जइ :: ४ (चउगुरु) । आणादी । तम्हा निक्कारणे न गंतव्वं । कारणे वि जइ अणापुच्छा गच्छइ :: । ४ (चतुर्गुरु) तम्हा आपुच्छितव्वं । नाणट्ठाए ताव भण्णति-तम्मि गच्छे जावतियं सुत्तं अस्थि, तं सव्वं गहितं केणइ साधुणा, तस्स य अत्थि सत्ती, जं नाहीयं तं घेत्तुं जे अण्णगणे तं अत्थि जं तेण णाहीयं, ताहे सो आयरियं आपुच्छित्ता जाइ, आयरिएण य विसज्जियव्वो । एवं णाणट्ठाए गमणं, तस्स य आपुच्छिउं वच्चंतस्स इमे अइयारा होज्ज, ते परिहरियव्वा । 'भीतो य नियत्त कोति' एस पढमो अइयारो । अण्णेसिं, इमा गाहा १. एवमग्रेतनमपि सूत्राष्टकमुच्चारणीयम् । अथास्य सूत्रनवकस्य कः सम्बन्धः ? इति मलवृ । -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy