SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ७८६ विसेसचुण्णि [अणेसणिज्जपगयं वातादीणं खोभे, जहण्णकालुत्थिए विसाऽऽसंका। अवि जुज्जति अन्नविसे, णेव य संकाविसे किरिया ॥५३२६॥ "अभिओग०" ["किच्छाहि०" "वातादीणं०"] गाहा । कण्ठ्या । केइ पुण साहियव्वं, अस्समणो हं ति पडिगमो होज्ज । दायव्वं जतणाए, णाए अणुलोमणाऽऽउट्टी ॥५३२७॥ "केइ पुण०" गाहा । कण्ठ्या । केइ आयरिया भणंति । फुडं साहियव्वं तव कप्पइ चेव एयं । एवं वुत्ते कयाइ सो भणेज्जा-तो नाम अहं असमणो जं समणाणं ण कप्पइ तं मम कप्पइ त्ति काउं तेण निरत्थयं मम सिरतुंडमुंडणं । ताहे इमेहिं पन्नवेयव्वो । अभिनवधम्मो सि अभावितो सि बालो व तं सि अणुकंपो। तव चेवट्ठा गहितं, भुंजिज्जा तो परं छंदा ॥५३२८॥ कप्पो च्चिय सेहाणं, पुच्छसु अण्णे वि एस हु जिणाणा । सामाइयकप्पठिती, एसा सुत्तं चिमं बेंति ॥५३२९॥ परतित्थियपूयातो, पासिय विविहातौं संखडीतो य । विप्परिणमेज्ज सेधो, कक्खडचरियापरिस्संतो ॥५३३०॥ नाऊण तस्स भावं, कप्पति जतणाएँ ताहे दाउं जे । संथरमाणे देतो, लग्गइ सट्ठाणपच्छित्ते ॥५३३१॥ "अभिनवधम्मो०" ["कप्पो च्चिय०" "परतित्थियपूयातो." "नाऊण तस्स०"] गाहाद्वयं कण्ठ्यम् । सेहस्स व संबंधी, तारिसमिच्छंते वारणा णत्थि । कक्खडे व महिड्डीए, बितियं अद्धाणमादीसु ॥५३३२॥ "सेहस्स व०" गाहा । सेहस्स सन्नातया ते विरूवरूवं भत्तं घेत्तुं आगंतुं सेहं निमंतेज्जा। ताहे सेहो आयरियं पुच्छेज्ज, गेण्हामि मा सो न वट्टइ वारेउं मा गिण्हाहि। जति ता वारेइ :: । (चतुर्गुरु), विप्परिणमेज्ज । अत्र व्याख्या नीयगाव केई तु विरूवरूवं, आणेज्ज भत्तं अणुवट्ठियस्सा। स चावि पुच्छेज्ज जता तु थेरे, तदा ण वारेंति णं मा गुरूगा ॥५३३३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy