SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ४४६ विसेसचुण्णि [उवस्सपगए जोतिसुत्तं उक्कोसए :: (चतुर्लघु) 'अवासे 'त्ति जत्तिया काउस्सग्गा ण करेंति तत्तिया मा. (मासलघु), सव्वआवासयं ण करेंति :: । (चतुर्गुरु), अविधि आवासयं करेंति, जत्तिया काउस्सग्गा करेंति तत्तिया :: (चतुर्लघु) । सम्मत्तं आवासयं करेंति :: (चतुर्लघु) । य संघट्टो भवइ :: (चतुर्लघु) । वसहिं ण पमज्जंति, अतितिणित्ता वा ण पमज्जंति (मासलघु) अह वि पमज्जंति तह वि मा. (मासलघु) पमज्जिज्जंते य छेदणएहिं अगणिकायसंघट्टो भवति :: (चतुर्लघु) वंदणयं ण देंति, थुईओ न देंति, संडासयेसु वेसमाणा न पमज्जंतेसु वि मा. (मासलघु) अह करेंति तह वि मा. (मासलघु), जं च छेदणेहिं :: (चतुर्लघु) । सुत्तपोरिसिं ण करेंति मा. (मासलघु), अत्थपोरिसिं ण करेंति मा. (मासलघु), सुत्तं नासेंति :: चतुर्लघु, अत्थं नासेंति :: । (चतुर्गुरु)२ । मणे त्ति दारं-जदि अरती से जायति :: (चतुर्लघु), रइ य होइ सुहं अच्छिज्जइत्ति ::। (चतुर्गुरु) एतदेवार्थ पेहपमज्जण वासग अग्गी, ताणि अकुव्वतों जा परिहाणी । पोरिसि भंग अभंगि सजोई, होति मणे उ रती वरई वा ॥३४३६॥ जइ उस्सग्गे न कुणइ, तह मासा सव्व अकरणे लहुगा । वंदण थुई अकरणे, मासो संडासकाईसुं ॥३४३७॥ "निक्खमणे य०" गाहापच्छद्धं । अस्य व्याख्या - "पेहपमज्जण वासग०" ["जइ उस्सग्गे०"] गाहाद्वयम् । कण्ठ्यम् । आवस्सिगा निसीहिग पमज्ज आसज्ज अकरणे इमं तु । पणगं पणगं लहु लहु, आवडणे लहुग जं चऽन्नं ॥३४३८॥ "आवस्सिगा" गाहापुव्वद्धं । पच्छद्धेणं पच्छत्तिया३ यथासंख्यं णिक्खमंता वा पविसंता वा आवडंति वा पवडंति वा :: (चतुर्लघु)५ संघट्टणपरितावणणिप्फन्नं वा । अहवा आयविराहणा, कयाइ उंमुग-अक्कंत-अनंतरसरीरादि होज्ज, तत्थ गिलाणारोवणा । 'जं चऽन्नं'ति । १. अत्र कश्चित्पाठः भ्रष्ट इति प्रतिभाति । मलवृत्त्यनुसारेण स एवं सम्भवति - यदि ज्योतिःशालायां स्थिताः 'अग्निसङ्घट्टो मा भूत्' इति कृत्वा वस्त्राद्युपकरणं न प्रत्युपेक्षन्ते ततो जघन्ये पञ्चकं मध्यमे मासलघु उत्कृष्ट चत्वारो लघवः । २. अत्र प्रायश्चित्तप्रकारनिदर्शनं मलवृत्तौ भिन्नक्रमेण दृश्यते । क्वचित् प्रायश्चित्तप्रकारभेदोऽपि, तत्त्वं गीतार्थाः विदन्ति । सं. ३. पच्छित्ता इति भाव्यम् । ४. पविसंति क ड । ५. पञ्चकम्, पञ्चकम्, चतुर्लघु, चतुर्लघु इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy