SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ७६२ [वायणापगयं विसेसचुण्णि [वायणापगयं] [सुत्तं] ततो नो कप्पंति वाइत्तए, तं जहा-अविणीए, विगईपडिबद्धे, अविओसवियपाहुडे ॥४-१०॥ संबंध:पंडादी पडिकुट्ठा, छव्विध कप्पम्मि मा विदित्तेवं । अविणीतमादितितयं, पवादए एस संबंधो ॥५१९७॥ "पंडादी पडिकुट्ठा०" गाहा । कण्ठ्या । अहवायं सम्बन्धः अधस्तानन्तरसूत्रेण साकं वैशेषिकः। सिक्खावणं च मोत्तुं, अविणियमादीण सेसगा ठाणा । णेगंता पडिसिद्धा, अयमपरो होति कप्पो उ ॥५१९८॥ "सिक्खावणं०" गाहा । गहणसिक्खं मोत्तुं जे अण्णे पव्वावणादि पंच पया ते अविणीयमादियाणं ण एगंतेण पडिसिद्धा । छव्विहाउ दवियकप्पसुत्ताउ अविणीयसुत्तस्स एस संबंधो त्रय इति संख्या वायणा-सुत्ते अत्थे तदुभए य । विगइ अविणीऍ लहुगा, पाहुड गुरुगा य दोस आणादी । सो य इतरे य चत्ता, बितियं अद्धाणमादीसु ॥५१९९॥[नि०] अविणीयमादियाणं, तिण्ह वि भयणा उ अट्ठिया होति । पढमगभंगे सुत्तं, पढमं बितियं तु चरिमम्मि ॥५२००॥ इहरा वि ताव थब्भति, अविणीतो लंभितो किमु सुएण । मा णट्ठो णस्सिहिती, खए व खारावसेओ तु ॥५२०१॥ गोजहस्स पडागा, सयं पयातस्स वड्रयति वेगं । दोसोदए य समणं, ण होति न निदाणतुल्लं वा ॥५२०२॥ विणयाधीता विज्जा, देंति फलं इह परे य लोगम्मि। न फलंति विणयहीणा, सस्साणि व तोयहीणाइं ॥५२०३॥ रसलोलुताइ कोई, विगतिं ण मुयति दढो वि देहेणं । अब्भंगेण व सगडं, न चलति कोई विणा तीए ॥५२०४॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy