SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ चो उद्देस गती भवे पच्चवलोइयं च, मिदुत्तया सीयलगत्तया य । धुवं भवे दोक्खरनामधेज्जो, सकारपच्चंतरिओ ढकारो ॥५१४५॥ "नज्जंत०" [ "नाओ मित्ति० "महिलासहावो० " "गती०" ] गाहा । कोइ उवट्ठिओ पव्वयामि त्ति, सो पुण नज्जइ वा न वा । नज्जति नाम अमुगो अमुगपुत्तो वा, तव्विवतो अणज्जंतो । तत्थ जो सो णज्जइ सो जइ सावगो न भवइ तो पुच्छिज्जइ - केणं निव्वेगेण पव्वयसि ? एवं सो पुच्छिओ भणेज्ज - किं मम थोवो निव्वेगो जं ते गिहिवसिओ हं । अह सयमेव न एवं भणति संका य, तत्थ ताहे मित्ताणि से उवाएणं पुच्छिज्जंति । एस तरुणो ईसरो अरोगोऽयं, केण निव्वेएणं पव्वयति ? ताहे ते साहंति । सेसं कण्ठ्यम् । भासगाहा - ५१३८-५१४९ ] 77 64 गति भास वत्थ हत्थे, कडि पट्ठि भुमा य केस लंकारे । पच्छन्न मज्जणाणि य, पच्छन्नयरं च णीहारो ॥५१४६ ॥ पुरिसे भीरु महिलासु संकरो पमयकम्मकरणो य । तिविहम्मि विवेदम्मि, तियभंगो होति कातव्व ॥५१४७॥ व्याख्या “गति भास०” [‘“पुरिसेसु भीरु० " ] गाहाओ दोन्नि । 'गति' त्ति सणियं सविकारं इत्थी जहा गच्छति । भास त्ति भासा महिलाए जारिसी । वत्थं महिला जहा णियंसेइ । सिरं वा ओहाडेइ । हत्थे खड्डे गल्ले वा काउं बोल्लेइ । कडिभंगं करेइ । पट्ठिसुं ओहाडिय वत्थेण करे, भमुहा रोमा इत्थिसरिसाइं, केसापट्ठिहुत्ता जमेइ, महिलालंकाराणि आविंधइ तिविधे वेदे तियभंगो इत्थी इत्थिवेदसमाणा । इत्थी पुरिसवेदसमाणा, इत्थी नपुंसगवेदसमाणा । एवं पुरिस - नपुंसगा वि । आह—यद्येवं तो जं भणियं इत्थीवेओ फुंफुमग्गिसामाणो, पुरिसवेओ दवग्गिजाला समाणो, नपुंसगवेओ महानगरडाहसमाणो तद् व्याहतं । अत्र उच्यते ७५३ उस्सग्गलक्खणं खलु, फुंफग तह वणदवे नगरदाहे । अववादतो उ भइओ, एक्केक्को दोस ठाणेसु ॥५१४८ ॥ “उस्सग्ग०” गाहा | दोसु ठाणेसु त्ति आत्मीयसंस्थानं मुक्त्वा सेसाओ दोण्णि । जह इत्थीपुरीसवेदसमाणा होज्जा नपुंसगवेदसमाणा वा । एवं सेसाण वि दोहं । तत्र पंडगस्स तावद् दुविधो उ पंडओ खलु, दूसीउवघातपंडओ चेव । उवघाते वि यदुविधो, वेदे य तधेव उवकरणे ॥५१४९॥ "दुविधो उ० " गाहा । तत्थ उवग्घायं दुविहं पच्छा भणिहिति । दूसिं ता भणइ
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy