SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ विसेस ७५० " असहातो "१ पच्छद्धं । भयण त्ति वर्तते । इयमपि भयना । साहम्मियऽन्नधम्मियतेण्णेसु उ तत्थ होतिमा भयणा । लहुगो लहुगा गुरुगा, अणवटुप्पो व आएसा ॥५१२४॥ अहवा अणुबज्झातो, एएसु पदेसु पावती तिविहं । तेसुं चेव पदेसुं, गणिआयरियाण नवमं तु ॥ ५१२५॥ " साहम्मिय०" [" अहवा०" ] गाहा | साहम्मियतेणियं अण्णधम्मियतेणियं वा करेमाणस्स मासलहुं, अहव चउलहुगा, चउगुरुगा वा । एयं तिविहं आदेसेण वा अणवट्टप्पो । अत्राह चोयग–सूत्रेण अणवट्ठो भणिओ, अत्थओ भयणाए तिविहं पच्छित्तं भणियं । ननु विरोधः, अत्रोच्यते - " चोयग० "२ गाहा । कण्ठ्या । किंचितार्हतानामेकान्तेनोक्तं कह रे ? तुल्लम व अवराहे, तुल्लमतुल्लं व दिज्जए दोहं । पारंचिके वि नवमं, गणिस्स गुरुणो उ तं चेव ॥५१२६॥ " तुल्लम्मि वि० " गाहा । तत्र तुल्योऽवराहो नाम सरिसं । दोहि विसेसियं । तत्थ उवज्झायस्स नवमं । आयरियस्स पारंचियं । एवं तुल्ले तुल्लमेव दिन्नं पच्छित्तं । तुल्ले वि अवराहे सतुल्लं दिज्जेज्ज, जहा उवज्झाएण पारंचियत्तं सेवियं अणवठप्पं दिज्जइ, आयरिएण अणवट्टं सेवियं पारंचियं दिज्जइ । एवं तुल्ले सेविए तुल्लं वा दिज्जेज्ज अतुल्लं वा । 1 [ अणवट्टप्पपगयं अहवा अभिक्खसेवी, अणुवरमं पावई गणी नवमं । पावंति मूलमेव उ, अभिक्खपडिसेविणो सेसा ॥५१२७॥ “अहवा अभिक्ख०” गाहा । पुणो पुणो सेवेमाणो उवज्झाओ नवमं पावति । सेसा जे उवज्झायत्तं न पत्ता न वा आयरियत्तं । एए अभिक्खपडिसेवणाए नवमं पावेंति = मूलं पावंति । अत्थादाणो ततिओ, अणवट्टो खेत्तओ समक्खाओ । गच्छे चेव वसंता, णिज्जूहिज्जंति सेसा उ ॥५१२८॥ “अत्थादाणो०” गाहा । 'सेस' त्ति हत्थाताल - हत्थालंबा । सो पुण केरिसगुणा खेत्तातो निज्जूहिज्जति ? १. न य असहातो मु । २. एषा गाथा मुच न दृश्यते प्रतावपि च नास्ति । ३. किञ्चिन्नार्हन्तो एकान्तेनोक्तः अ० । अत्र कश्चित् पाठः परिभ्रष्टः प्रतिभासते । मलवृत्तौ पुनः एवं दृश्यते—अत्र परः प्राह ननु सूत्रे सामान्येनानवस्थाप्य एव भणितः न पुनर्लघुमासादिकं त्रिविधं प्रायश्चित्तम्, तत् कथमिदमर्थेनाभिधीयते ? उच्यते अर्हतानामेकान्तवादः क्वापि न भवति । तथा च आह - 1
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy