SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥ उवस्सयपगए उदगसुत्तं ॥ [सुत्तं] उवस्सयस्स अंतोवगडाए सीओदगवियडकुंभे वा उसिणोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥२-५॥ "उवस्सयस्स अंतोवगडाए सीओदगवियडक्कुंभे वा०" सुत्तं उच्चारेयव्वं । सम्बन्धो छोढ़ण दवं पिज्जइ, गालिंति दवं व छोणं तं तु । पातुं मुहं व धोवइ, तेणऽहिकारो सजीवं वा ॥३४१९॥ सीतोदे उसिणोदे, फासुगमप्फासुगे य चउभंगो । ठायंतगाण लहुगा, कास अगीतत्थ सुत्तं तु ॥३४२०॥ अणुभूया उदगरसा, नवरं मोत्तुं इमेसि उदगाणं । काहामि कोउहल्लं, पासुत्तेसुं समारद्धो ॥३४२१॥ "छोढूणं०"["सीतोदे०" "अणुभूया०"] गाहा । कण्ठ्या । अहवा तं णिज्जीवं इमं णिज्जीवं सजीवं वा । एस सम्बन्धः । सीतोदगं सच्चित्तं अचित्तं च । उसिणोदगं सच्चित्तं अच्चित्तं च । एते चउरो भंगा। तं पुण उदगं इमं होज्ज - धारोदए महासलिलजले संभारिते व्व दव्वेहिं । तण्हातियस्स व सती, दिया व राओ व उप्पज्जे ॥३४२२॥ इहरा कहासु सुणिमो, इमं खु तं विमलसीतलं तोयं । विगयस्स वि णत्थि रसो, इति सेवे धारतोयादी ॥३४२३॥ विगयम्मि कोउयम्मी, छट्ठवयविराहण त्ति पडिगमणं । वेहाणस ओहाणे, गिलाणसेहेण वा दिट्ठो ॥३४२४॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy