SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ७४५ भासगाहा-५०८८-५१००] चउत्थो उद्देसो खुटुं व खुड्डियं वा, णेति अवत्तं अपुच्छियं तेणे । वत्तम्मि णत्थि पुच्छा, खेत्तं थामं च णाऊणं ॥५०९५॥ “सचित्ते खुड्डाइ०" ["गेण्हणे गुरुगा०" "उद्दावण निव्विसए०" "खुटुं व खुड्डियं०"] गाहाद्वयं कण्ठ्यम् । एमेव होति तिण्णं, तिविहं गारत्थियाण जं वुत्तं । गहणादिगा य दोसा, सविसेसतरा भवे तेसु ॥५०९६॥ "एमेव०" गाहा । कण्ठ्यारे । तत्थ आहारे इमं आहारे पिट्ठाती, तंतू खुड्डादि जं भणित पुव्वं । पिटुंडिय कब्बट्ठी, संछुभण पडिग्गहे कुसला ॥५०९७॥ "आहारे०" गाहा । चेल्लियाओ समुदाणेतीओ एक्कं घरं अणुपविट्ठाओ । तत्थ पिटुं विरल्लियं । तओ एगाए खुड्डियाए पिढे उंडी घेत्तुं पडिग्गहे छूढा । अविरइयाए य दिट्ठा, ताए भणिता-एत्थेव ठवेहि, एयं पिटुं दिताए कुसलत्तणेणं अण्णाए संघाडीए अंतरेणं छूढा । कप्पट्ठि त्ति चेल्लिया । इदाणिं उवहीखुड्डीओ हिंडंतीओ तंतुणि सिव्वि आसियादेंति णंतगं वा संच्छुभणाए । इदाणि सच्चित्तं । नीएहि उ अविदिन्नं, अप्पत्तवयं पुमं न दिक्खिति । अपरिग्गहो उ कप्पति, विजढो जो सेसदोसेहिं ॥५०९८॥ अपरिग्गहा उ नारी, ण भवति तो सा ण कप्पति अदिण्णा । सा वि य हु काय कप्पति, जह पउमा खुडुमाता वा ॥५०९९॥ "नीएहिं उ०" ["अपरिग्गहा उ०"] गाहाद्वयं कण्ठ्यम् । जहा पउमावतीदेवी पव्वाविया। 'खुड्डुमाय' त्ति जोगसंगहेसु (आ० नि० गा० १२८८-९०) खुड्डगमाता जसभद्दा नामेणं पुंडरीयरण्णो भारिया जहा पव्वाविता। बिइयपदं आहारे, अद्धाणे हंसमादिणो उवही । उवउज्जिऊण पुट्वि, होहिंति जुगप्पहाण त्ति ॥५१००॥ १. चतुष्टयम् इति भाव्यम् । २. गाहाद्वयं अ ड । ३. कण्ठ्य म् ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy