SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ७३८ [अणवट्ठप्पपगयं विसेसचुण्णि [अणवठ्ठप्पपगयं] [सुत्तं] तओ अणवठ्ठप्पा पण्णत्ता, तं जहा-साहम्मियाणं तेण्णं करेमाणे, अन्नधम्मियाणं तेण्णं करेमाणे, हत्थादालं दलेमाणे ॥४-३॥ सुत्तं - तओ अणवठ्ठप्पा पण्णत्ता तं जहा साहम्मियाणं तेण्णं करेमाणे जाव हत्थातालं दलेमाणे । संबंधो पच्छित्तमणंतरियं, हेटा पारंचियस्स अणवट्ठो । आयरियस्स विसोधी, भणिता इमगा उवज्झाते ॥५०५८॥ "पच्छित्त०" गाहा । कण्ठ्या । अणवठप्पो णाम तक्खणादेव न उवट्ठाविज्जइ, ण उवट्ठणाए अरिहो अणवठ्ठप्पो । आसायण पडिसेवी, अणवटुप्पो वि होति दुविहो तु । एक्केक्को वि य दुविहो, सचरित्तो चेव अचरित्तो ॥५०५९॥ "आसादण०" गाहा । आसादणापडिसेवी दुविहो वि भणिओ सचरित्तो अचरित्तो य । अणवठप्पो वि दुविहो सचरित्तो अचरित्तो य । एस वा संबंधो । सो पुण केसु ठाणेसु अणवठप्पं पावेइ ? तित्थयर पवयण सुते, आयरिए गणहरे महिड्डीए । एते आसादेंते, पच्छित्ते मग्गणा होइ ॥५०६०॥ "तित्थगर०" गाहा । पूर्वव्याख्याता (गा० ४९७५) । पढमबितिएसु णवमं, सेसे एक्केक्क चउगुरू होति । सव्वे आसादेतो, अणवठ्ठप्पो उ सो होइ ॥५०६१॥ "पढम०" गाहा । तित्थगरे पवयणे य आसादंतस्स अणवठप्पं । सेसे सुयादिसु एक्केक्के चउगुरुगा । अह चत्तारि वि आसादेइ अणवठप्पं पावेइ । आसादणाअणवठ्ठप्पो गओ। इदाथि पडिसेवणाणवठ्ठप्पोपडिसेवणअणवट्ठो, तिविधो सो होइ आणुपुव्वीए । साहम्मि अण्णधम्मिय, हत्थादालं व दलमाणे ॥५०६२॥ "पडिसेवण." गाहा । पडिसेवणाणवट्ठो सो तिविहो–साहम्मियाणं तेण्णं करेमाणो,
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy