SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ७३६ विस अह न याणइ ताहे पारंचिएणं चेव वत्तव्वं - अहं सत्तो । " [ पारंचियपगयं , अच्छउ महाणुभागो, जहासुहं गुणसयागरो संघो । गुरुगं पि इमं कज्जं मं पप्प भविस्सए लहुयं ॥५०४५ ॥ अभिहाणहेउकुसलो, बहूसु नीराजितो विउसभासु । गंतूण रायभवणे, भणाति तं रायदारटुं ॥५०४६॥ पडिहाररूवी ! भण रायरूविं, तमिच्छए संजयरूवि दठ्ठे । निवेदयित्ता यस पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे ॥५०४७॥ तं पूयइत्ताण सुहासणत्थं, पुच्छिसु रायाऽऽगयकोउहल्लो । पहे उराले असुए कयाई, स चावि आइक्खड़ पत्थिवस्स ॥५०४८॥ जारिसग आयरक्खा, सक्कादीणं न तारिसो एसो । तुह राय ! दारपालो, तं पि य चक्कीण पडिरूवी ॥५०४९॥ समणाणं पडिरूवी, जं पुच्छसि राय ! तं कहमहं ति । निरतीयारा समणा, न तहाऽहं तेण पडिरूवी ॥५०५० ॥ निज्जूढो मि नरीसर !, खेत्ते वि जईण अच्छिउं न लभे । अतियारस्स विसोधिं, पकरेमि पमायमूलस्स ॥५०५१॥ कहणाऽऽउट्टण आगमणपुच्छणं दीवणा य कज्जस्स । वीसज्जियंतिय मए, हासुस्सलितो भणति राया ॥५०५२॥ संघो न लभइ कज्जं, लद्धं कज्जं महाणुभाएणं । तुब्भं ति विसज्जेमिं, सो वि य संघो त्ति पूएति ॥ ५०५३ ॥ 44 11 'अच्छउ महाणुभागो०” ["अभिहाण०" "पडिहाररूवी०" "तं पूयइत्ताण० ' 'जारिसग आयरक्खा ० ""समणाणं० "" 'निज्जूढो मि० " " 'कहणाऽऽउण० "संघो 11 44 न०” ] सेसं कण्ठ्यम् । संघेण न लद्धं कज्जं लट्ठ कज्जं परिहारिएणं महाणुभागेणं, राया पारिहारियं भणति—तुब्भच्चएणं मए एयं पुव्वग्गहो विसज्जियं ' से वि' य संघो' त्ति, सो पारिहारिओ रायं भणइ–तुमं चेव संघं खामेत्ता भणाहि, तुब्भं विसज्जितं मए । जंइ भणियं 'पडिसेवओ कारणे भइओ' (गा० ५०३२) त्ति अस्य व्याख्या१. सो विमुच । २. जं इमं इति भाव्यम् ? |
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy