SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भासगाहा-३४०२-३४१२] बीओ उद्देसो ४४१ अहवण वारिज्जंतो, निक्कारणओ व तिण्ह व परेणं । छेयं चिय आवज्जे, छेयमओ पुव्वमाहंसु ॥३४०५॥ "देसी भासाइ कयं०" ["अहवण०"] गाहाद्वयं कण्ठ्यम् । से इति निद्देसे, अंतरा इति कालः, छेदो नाम पज्जाओ च्छिज्जइ । परिहारो नाम तवो, चउगुरुं । जइ निवारिज्जंतो णिक्कारणे वा कारणे वा ट्ठिओ अजयणाए अच्छइ ताहे छेदो पंचराइंदिएणं, अहवा चउगुरुएण। एस सुत्तत्थो निज्जुत्तीए वित्थारेइ - पितॄण सुरा होती, सोवीरं पिट्ठवज्जियं जाणे । ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु ॥३४०६॥ [नि०] अणुभूया मज्जरसा, णवरि मुत्तूणिमेसि मज्जाणं । काहामि कोउहल्लं, पासुत्तेसुं समारतो ॥३४०७॥ इहरा कहासु सुणिमो, इमं खु तं काविसायणं मज्जं । पीते वि जायति सती, तज्जुसिताणं किमु अपीते ॥३४०८॥ विगयम्मि कोउहल्ले, छट्टवयविराहण त्ति पडिगमणं । वेहाणस ओहाणे, गिलाणसेहेण वा ट्ठिो ॥३४०९॥ उद्दाहं व करिज्जा, विप्परिणामो व हज्ज सेहस्स । गिण्हतेण व तेणं, खंडिय विद्धे व भिन्ने वा ॥३४१०॥ आमं ति अब्भुवगए, भिक्ख-वियाराइनिग्गयमिएसु । भणइ गुरु सागारिय, कहि मज्जं जाणणट्ठाए ॥३४११॥ "पितॄण सुरा०" ["अणुभूया०"] गाहा । कण्ठ्या । एत्तो आढत्तं गाहाओ भाणियव्वाओ जाव "इहरा कहासु सुणिमो०"[“विगयम्मि०""उड्डाहं व०""आमं०"] गाहा। कण्ठ्या । 'तज्जुसिताणं'ति तस्सेविताणं तेण य गेण्हतेणं इमं कयं होज्ज। तं वियडभायणं खंडियं, विद्धो भिन्नो वा होज्ज । वियडस्स य इमे पगारा गोडीणं पिट्ठीणं, वंसीणं चेव फलसुराणं च । दिट्ठ मए सन्निचया, अन्ने देसे कुडुंबीणं ॥३४१२॥ "गोडीणं०" गाहा । गुडानिप्फन्ना गोडी-गोडगमित्यर्थः । 'पिट्ठीणं'ति सुरा 'वंसीणं'ति वंसे सुरा संधिज्जइ । 'फलसुराणं'ति द्राक्षा-खज्जूरनिप्फन्ना ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy