SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ७२८ विस [ पारंचियपगयं ठाणाइं परिहराविज्जंति । इदाणि मा सरिसवणालादओ दोसा भविस्संति त्ति काउं आयरिएणं इमा सामायारी ठवेयव्वा, मत्तयगहणे । सव्वेहि वि घेत्तव्वं, गहणे य निमंतणे य जो तु विही । भुंजंती जताए, अजतण दोसा इमे होंति ॥ ४९९८॥ [ नि० ] सव्वेहि वि गहियम्मी, थोवं थोवं तु के वि इच्छंति । सव्वेसिंण विभुंजति, गहितं पि बितिज्ज आदेसो ॥४९९९॥ “सव्वेहि वि घेत्तव्वं०" [ "सव्वेहि वि गहियम्मी० " ] दारगाहा । सव्वेहिं घेत्तव्वं । सव्वेहिं वि घेत्तव्वं ति गयं । इदाणि गहणविहिं भणइ - सव्वेहिं वि गहिए आयरियपायोग्गे केइ इच्छंति । आयरिया ततो एक्केक्कस्स हत्थाओ थेवं थेवं गेण्हित्ता भोत्तव्वं । एस पढमो आदेसो । बिइयो इमो आदेसो न भोत्तव्वं तओ थोवं थोवं । तो किं भोत्तव्वं I गुरुत्तमं जो हियाणुकूलो, सो गिण्हती णिस्समणिस्सतो वा । तस्सेव सो गिण्हति णेयरेसिं, अलब्भमाणम्मि व थोव थोवं ॥ ५०००॥ "गुरुभत्तिमं०" वृत्तं कण्ठ्यम् । गहणं ति गयं । इदाणिं निमंतणं— सति लंभम्मि वि गिण्हति, इयरेसिं जाणिऊण निब्बंधं । मुंचंति य सावसेसं, जाणति उवयारभणियं च ॥५००१॥ "सइ लंभम्मि० " गाहा । कण्ठ्या । इदाणिं भुंजंती । जयणाए त्ति अस्य व्याख्यागुरुणो (i) भुत्व्वरियं, बालादसतीय मंडलिं जाति । जं पुण सेसगगहितं, गिलाणमादीण तं दिति ॥५००२॥ सेसाणं संसट्टं, न छुब्भती मंडली पडिग्गहए । पत्तेग गहित छुब्भति, ओभासणलंभ मोत्तूणं ॥५००३॥ पाहुणगट्ठा व तगं, धरेत्तुमतिबाहडा विगिंचंति । इह गहणभुंजणविही, अविधीऍ इमे भवे दोसा ॥५००४॥ "गुरुणो० " [ "सेसाणं संसट्टं० " " पाहुणगट्ठा व० " ] गाहात्रयं कण्ठ्यम् । १. आयरियपायोग्गं इत्यधिकं ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy