SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ७२४ के विसेसचुण सव्वचरित्तं भस्सति, केणति पडिसेवितेण तु पदेणं । कत्थति चिट्ठति देसो, परिणामऽवराहमासज्ज ॥४९७३॥ तुल्लम व अवराधे, परिणामवसेण होति णाणत्तं । कत्थति परिणामम्मि वि, तुल्ले अवराहणाणत्तं ॥ ४९७४॥ “सव्वचरित्तं०” [“तुल्लम्मि वि० " ] गाहाद्वयम् । कण्ठ्यम् । एवं आसादणाएव ते जेसिं आसायणा पारंचियं पावइ ? उच्यते पुण तित्थकर पवयण सुते, आयरिए गणहरे महिड्डीए । एते आसायंते, पच्छित्ते मग्गणा होइ ॥ ४९७५ ॥ "तित्थकर० " दारगाहा । तत्थ तित्थगराणं इमा आसायणा - पाहुडियं अणुमण्णति, जाणंतो किं व भुंजती भोगे । थीतित्थं पि य वुच्चति, अतिकक्खडदेसणा या वि ॥४९७६॥ अण्णं व एवमादी, अवि पडिमासु वि तिलोगमहिताणं । पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं ॥ ४९७७॥ "पाहुडियंo" [" अण्णं व० " ] गाहाद्वयम् । पडिरूवं नाम विणओ । इदाणिं पवयणं ति। पवयणं नाम संघो । अक्कोसतज्जणादिसु, संघमहिक्खिवति संघपडिणीतो । अणे वि अस्थि संघा, सियालणंतिक्कढंकाणं ॥४९७८॥ "काया वया य० गाहा । आयरियासादणा [ पारंचियपगयं "अक्कोस०" गाहा । सुतासादना काया वया य ते च्चिय, ते चेव पमायमप्पमादा य । मोक्खाहिकारियाणं, जोतिसविज्जासु किं च पुणो ॥४९७९॥ ܕܕ इड्डिरससातगुरुगा, परोवदेसुज्जया जहा मंखा । अत्तट्ठपोसणरया, पोसेंति दिया व अप्पाणं ॥ ४९८०॥ “इड्डिरस०” गाधा । गणधरासादणा अब्भुज्जयं विहारं, देसिंति परेसि सयमुदासीणा । उवजीवंति य रिद्धि, निस्संगा मो त्ति य भांति ॥ ४९८१ ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy