SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४९५५-४९६३] चउत्थो उद्देसो ७२१ (षड्लघु), एवं एगंतरिएणं छग्गुरुगो छेदो मूलं अणवठ्ठो पारंची । जइ अणंतरं सेवइ तो बितियदिवसे मूलं । 'पुच्छाय तिविहम्मि'त्ति तिविहं मेहुन्नं - दिव्वं, माणुसं, तेरिच्छं। तं कहं उप्पज्जइ ? एसा पुच्छा । अस्य व्याख्या वसहीए दोसेणं, दटुं सरिउं व पुव्वभुत्ताई। तेगिच्छ सद्दमादी, असज्जणा तीसु वी जतणा ॥४९५९॥ बिइयपदे तेगिंछं, णिव्वीतियमादिगं अतिक्कंते । सनिमित्तऽनिमित्तो पुण, उदयाऽऽहारे सरीरे य ॥४९६०॥ ["वसहीए दोसेणं०" "बिइयपदे०"] कारणं सन्निमित्तओ अणिमित्तिओ य । सणिमित्तं वसहिए दोसेणं दटुं सरिऊण पुव्वभुत्ताई, अणिमित्तं आहारादिसु । इमा य पुच्छा । तस्स सनिमित्ताऽनिमित्तातो उप्पन्नस्स का तिगिच्छा जतणा वा करणं वा ? उच्यते-“तिगिच्छ सद्दमादी०१" आदिशब्दस्यानेकाभिधायित्वात् ओमोयरिया निब्बलाऽऽहारिया उद्धट्ठाणं आयंबिल अब्भत्तट्ठाणं छट्ठट्ठमादी, आहिंडणा मंडली सद्दपडिबद्धे पुव्ववक्खाणियं२ । एयं असज्जणा ण सज्जियव्वं तिगिच्छाए । व्याख्यातं मेहुणं । अधुना रात्रिभोजनम् रातो य भोयणम्मि, चउरो मासा हवंतऽणुग्घाया। आणादिणो य दोसा, आवज्जण संकणा जाव ॥४९६१॥ "रातो य०" गाहा । राईभोयणं चउव्विहं-दिया घेत्तुं दिया भुंजइ, चउभंगो अहवा असणं एका [पाणं, खाइमं साइमं], चउगुरु तवकालविसेसिया । जे हेट्ठा दोसा ते इहं पि जाव आवज्जण संकणा। इमं बिइयपदं - णिरुवद्दवं च खेमं च, होहिति रण्णो य कीरत संती। अद्धाणनिग्गतादी, देवी पूयाय अज्झियगं ॥४९६२॥ "णिरुवद्दवं०" गाहा । उवद्दवो असिवं गलरोगादीणि वा, क्षेमार्थं परबलं एहि त्ति । इहं पुव्वुप्पन्ने अणागयभयसारक्खणताए वा राया रायपुत्तो वा नागरगा वा संति करेतुकामा-जे रत्तिं न भुंजंति सुतवस्सिया य ते रत्तिं भुंजावेतव्वा । तीए विज्जाए एस उवयारो, अहवा अज्झियगं होज्जा देवापितक(?)मित्यर्थः । तं पुण कम्मि य कज्जे । अवहीरिया व पतिणा, सवत्तिणीए व पुत्तमाताए। गेलण्णेण व पुट्ठा, वुग्गहउप्पादसमणे वा ॥४९६३॥ १. गाथापश्चार्द्धमिदम् मुच । २. निशीथे प्रथमोद्देशके । ३. दिया घेत्तुं राओ भुंजइ, राओ घेत्तुं दिया भुंजइ, राओ घेत्तुं राओ भुंजइ । ४. उपयाचितम् मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy