SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ७१८ विसेसचुण्णि [अणुग्घाइयपगयं "मेहुण्णं पि०"["मूलुत्तर०" ] गाहा । एत्थ ठाणपायच्छित्तं पडिसेवणापायच्छित्तं हेट्ठा विभासियं । सेसं हत्थकम्मे वक्खाणियं । इमं बिइयपदं पडिसेवणावक्खाणं । सा दुविहा–दप्पिया कप्पिया य । अनयोः प्ररूपणानिमित्तं उच्यते रागद्दोसाणुगया, तु दप्पिया कप्पिया तु तदभावा । आराधणा उ कप्पे, विराधणा होति दप्पेणं ॥४९४३॥ "रागदोसा०" गाहा । कण्ठ्या । अत्राह-यदि रागद्वेषाणुगता दर्पिता रागदोसरहिया कप्पिया भवति । तेण मेहुणे कप्पियाऽभावः प्रसक्तः अतोच्यते कामं सव्वपदेसु वि, उस्सग्गऽववादधम्मता जुत्ता । मोत्तुं मेहुणभावं, न विणा सो रागदोसेहिं ॥४९४४॥ "कामं०" गाहा । काममदान्धभृतार्थे' यद्येष आ[व] धृतोऽर्थः । अहधृतमिति निश्चयेन सव्वपदेसु त्ति सव्वेसु हिंसाईसु अवराहपदेसु अववाए जयणाए नत्थि पच्छित्तं । जम्हा मेहुणं ण विणा रागद्दोसेहिं तम्हा नत्थि अपायच्छित्ती मेहुणे । इमो पुणत्थ विसेसो । संजमजीवितहेडं, कुसलेणालंबणेण वऽण्णेणं । भयमाणे तु अकिच्चं, हाणी वड्डी व पच्छित्ते ॥४९४५॥ "संजम०" गाहा । संजमं चिरं काहामि । एएण कारणेण पडिसेवइ एत्थ हाणी वड्डियारे पच्छित्तस्स भवइ । दिद्रुतं भणिहिति । जहा खुड्डुस्स अण्णेण आलंबणेण जहा अभिओगं तं पि भणिहिति । गीतत्थो जतणाए, कडजोगी कारणम्मि णिद्दोसो। एगेसिं गीत कडो, अरत्तऽदुट्ठो तु जतणाए ॥४९४६॥ "गीतत्थो०" गाहा । कडयोगी नाम नत्थि उवावो अन्नो जेण संजमजीविएणं जीवेज्ज ताहे पडिसेवइ । एगेसिं ति केसिं चि आयरियाणं मएणं गीयत्थो अरत्तो अदुट्ठो जयणाए सालंबणो सेवमाणो सेवंतो विरत्त एव जाणियव्वो । अत्राह-जइ कारणत्थं सेवइ, न तु तदेव तस्य हृदि वर्तत इति कृत्वा कस्तस्य रागाद्यवकाशः ? अत्रोच्यते जइ सव्वसो अभावो, रागादीणं हविज्ज निद्दोसो। जतणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्तं ॥४९४७॥ १. काममवधृतार्थे इति भाव्यम् ? २. यद्यप्येष ड । ३. वुड्डि य इति भाव्यं मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy