SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ७१५ भासगाहा-४९१८-४९२८] चउत्थो उद्देसो पुढवी ओस सजोती, हरिय तसा उवधितेण वासं वा । सावय सरीरतेणग, फरुसादी जाव ववहारो ॥४९२४॥ "पुढवी०" गाहा । जइ बाहिं पुढविक्काय ओस्सागणि-हरियकाय-तसापाणा तहा वि निग्गंतव्वं । अह बाहिं सावयसरीरतेणगभयं तो ण निग्गंतव्वं । ताहे फरुसवयणेहिं तं वेसत्थि भणंति-निग्गच्छाहि त्ति । अम्हे दाणि विसहिमो, इड्डिमपुत्त बलवं असहणोऽयं । णीहि अणिते बंधण, निवकड्डण सिरिघराहरणं ॥४९२५॥ अधिकारों वारणम्मि, जत्तिय अप्फुण्ण तत्तिया वसही। अतिरेग दोस भगिणी, रत्तिं आरोंदे निच्छुभणं ॥४९२६॥ "अम्हे दाणि०" ["अधिकारो०"] गाहा । कण्ठ्या । तह वि नत्थि निग्गच्छंति, बंधित्ता मुयंति, कल्ले जइ राउले कड्डिज्जति ता सिरिघराहरणं करेंति । अह कयाइ सइथिओ पुरिसो आगच्छेज्जा, तत्थ वि तहेव वारेयव्वं । एतदुक्तं भवति-अधिकारो वारणाए, तम्हा न चेव घंघसालाए ठायव्वं । जति ठितेसु सव्वं रुब्भइ ताए ठातव्वं अइरेगाए वित्थडाए ठियाणं दोसा भणिया । तत्थ य अणुलोमेणं वारिज्जमाणो भणइ-एस मे भगिणी सारक्खणिज्जा, साहुसमीवे अतक्कणिज्जा होहिति त्ति । एवं निब्बंधे ठितेसु अधरत्तिं पडिसेवितुमारद्धो, ताधे सो साहूहिं भणितो-निल्लज्ज ! किं अकज्जं करेहि जस्स मा एत्थे चिट्ठ। तओ सो आवरिओ कम्मेहिं, सत्तू विव उट्टितो थरथरंतो। मुंचति य भेंडितातो, एक्केक्कं भे निवादेमि ॥४९२७॥ निग्गमणं तह चेवा, निद्दोस सदोसऽनिग्गमे जतणा। सज्झाए झाणे वा, आवरणे सद्दकरणे वा ॥४९२८॥ "आवरिओ कम्मेहिं०" ["निग्गमणं०"] गाहा । कण्ठ्या । भिंडिताओ=रुट्ठाओ। ताहे- जहा पुव्वं वेसत्थियाए भणियं अणितेसु इमा जयणा । बोले कीरइ जहा न मुणे त्ति कन्नेट्ठएन्ति झाणलद्धी झाणं झाएंति, पिंडेणं सज्झायकरणेणं । एवं पि जयंतस्स कस्सइ कम्मोदओ होज्जा, कहं? १. जा एहि अ इ । २. रुंटाओ इति भाव्यम् ? रुंट = खणे, आवाज करना (पासम) ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy