SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ७०८ विसेसचुण्णि [अणुग्घाइयपगयं वर्णादीनाम[न्न]तमेक्कं । भावेक्कययं काष्ठि-आगमओ णो आगमओ य । आगमओ जाणओ उवउत्तो, नोआगमतो पसत्थमपसत्थं च । पसत्थं ओवसमियादीणं एगतरो भावो। अपसत्थं उदइओ भावो। अत्र अप्पसत्थे भावेक्कएण अधिकारो । इदाणिं तियस्स निक्खेवो भण्णति-तम्मि भणिते दुगनिक्खेवो उक्तमेव भवति । त्रयनिक्षेपज्ञापनार्थमिदमुच्यते नाम ठवणा दविए, खेत्ते काले य गणण भावे य । एसो उ खलु तिगस्सा, निक्खेवो होइ सत्तविहो ॥४८८६॥ "नामं ठवणा०" गाहा । तत्र द्रव्यत्रयज्ञापनार्थमिदमुच्यतेदव्वे सच्चित्तादी, सच्चित्तं तत्थ होइ तिविहं तु । दुपय चतुप्पद अपदं, परूवणा तस्स कायव्वा ॥४८८७॥ "दव्वे " गाहा । कण्ठ्या । उक्तं सचित्तत्रयम् । अधुना अचित्तज्ञापनार्थमिदमुच्यते परमाणुमादियं खलु, अच्चित्तं मीसगं च मालादी । तिपदेस तदोगाढं, तिण्णि व लोगा उ खेत्तम्मि ॥४८८८॥ "परमाणु०" गाहा । आदिग्रहणेन जाव अणंतपदेसियो धम्मो । मिश्रत्रयं मालात्रयम् । तत्थ काणिइ सचित्ताणि पुप्फाणि, काणि अ अचित्ताणि । आदिग्रहणात् सालङ्कारपुरुषः । क्षेत्रत्रयंत्रय आकाशप्रदेशाः त्रिप्रदेशावगाढं द्रव्यम्, अहवा अहोलोकादित्रयम् । तिसमय तट्ठितिगं वा, कालतिगं तीयमातिणो चेव । भावे पसत्थमितरं, एक्केक्कं तत्थ तिविहं तु ॥४८८९॥ "तिसमय०" गाहा । कालत्रयं, त्रयस्समयाई? त्रिसमयस्थितीयं वा द्रव्यम् । अधवातीताणागतवर्तमानकालत्रयम् । भावत्रयम् प्रशस्तमप्रशस्तं च । प्रशस्तं ज्ञानादित्रयम् । अप्रशस्तमपि त्रिविधम् । अण्णाणाऽविरइमिच्छत्तं । एत्थ अविरईए अहियारो । त्रय इति व्याख्यातम् । अधुना अनुद्घातिकस्य ज्ञापनार्थमिदमुच्यतेउग्घातमणुग्घाते, निक्खेवो छव्विहो उ कायव्वो । नाम ठवणा दविए, खेत्ते काले य भावे य ॥४८९०॥ १. त्रयः समया: मलवृ । २. नास्ति अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy