SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ७०० विसेसचुण्णि [ उग्गहपरिमाणपगयं वा। अहवा छिन्नमडंबं होज्ज, जलं पुण केत्तियं खेत्तं उवहणइ ? लेवाओ आरद्धं उवहणइ । एएहिं कारणेहिं अकोसं । सेसे सकोसमंडल, मूलनिबंधं अणुम्मुयंताणं । पुबुट्टिताण उग्गहों, सममंतरपल्लिगा दोण्हं ॥४८४५॥ "सेसे०" गाहा । सेसे ति निर्व्याघात इत्यर्थः । एक्केक्काए दिसाए अद्धजोयणं अद्धकोसं च । एवं गतिप्रत्यागतिना सकोसं जोयणं भवति । तत्थ सकोसे अकोसे वा खेत्ते, जो पुव्वट्ठिओ तस्स उग्गहो । जत्थ समं अणुन्नवियं तत्थ साहारणं । अह संबद्धेसु खेत्तेसु समं चेव अणुनवियं, ताहे जइ दो अंतरपल्लियाओ अंतरे तो इमेसि एक्का अन्नेसि पि एक्का । अह एक्का चेव तो सामण्णं । अह बहुया(गा)उ चेव अंतरपल्लियाओ । तत्थ वक्खाणगाहा - खेत्तस्संतो दूरे, आसण्णं वा ठिताण समगं तु । अद्धं अद्धद्धं वा, दुगाइसाहारणं होई ॥४८४६॥ "खेत्तस्संतो०" गाहा । खेत्तस्संतो त्ति दुगमाईसंबद्धेसु खेत्तेसु वीसुं वीसुं ठियाणं जाओ अंतरपल्लियाओ खेत्तंतो भवति । "दूरे''त्ति जासु अंतरपल्लियासु समुदाणं मूलग्गाममाणिज्जतं खेत्ता अइक्कंतं भवइ । एवं पढमालिया करेंति । एयं दूरे । “आसन्ने" त्ति जासु अंतरपल्लियासु समुदाणं मूलग्गाममाणिज्जतं खेत्ता अइकंतं न भवइ । एवं आसण्णे एवं संपट्टेसु खेत्तेसु समए अनुन्नविए तासिं सव्वासिं अंतरपल्लियाणं अद्धं वा चउब्भागं वा गहणेणं तिभागमाईया वा सामण्णं । तणडगल छार मल्लग, संथारग भत्त पाणमादीणं । सति लंभे अस्सामी, खेत्तिय ते मोत्तऽणुण्णवणा ॥४८४७॥ "तणडगल०" गाहा । एतेसु जे ते खेत्तं ते वि अस्सामिणो अखेत्तियाण वि आभवंति । जाणि तणादीणि अनुन्नवियाणि ताणि मोत्तुं । स्यान्मतिः - के पुण खेत्तियस्स आभवइ ? अत उच्यते ओहो उवग्गहो वि य, सच्चित्तं वा वि खेत्तियस्सेते । मोत्तूण पाडिहारिं, असंथरंते वऽणुण्णवणा ॥४८४८॥ "ओहो वही'०" गाहा । "मोत्तूण पाडिहारियं" ति जं पाडिहारियं गिहत्थेहितो १. ओहो उवग्गहो मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy