SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ६९८ विसेसचुण्णि [ सेणापगयं "रुद्धे०" गाहा । कयाइ तेसिं निगयाणं दाराणि ठइयाणि होज्ज, अइगमणे निग्गमणं वोच्छिन्नं होज्ज, ताहे दोवि कारणं दीवेंति, अभितरिल्ला वि, बाहिरत्ता वि - अम्हं पव्वइया निग्गया बाहिरा य रुद्धा । बाहिरल्ला वि दीवेंति - अम्हे कारणेणं निग्गया नवरं दाराणि रुद्धाणि। अदिविए दोसा । जइ अकाले उखंदो दिन्नो रत्तिं वा वियाले वा । ताहे एएहिं वारियं ति काउं पदुट्ठा पत्थारदोसं करेज्जा । बाहिं तु वसिउकामं, अतिणेती पेल्लणा अणेच्छंते । गुरुगा पराजय जये, बितियं रुद्धे व वोच्छिण्णे ॥४८३९॥ "बाहिं तु०" गाहा । कयाइ बाहिं निग्गयाणं एक्को कोइ चिंतेज्ज - मुक्को मि चारगवासस्स, नाहं पुणो पविसामि । सो य णेच्छेज्ज पवेसिउं । एस सुत्तनिवाओ । ताहे सो पन्नविज्जइ - 'अज्जो ! न वट्टइ सुत्ते पडिसिद्धं । दुहओ बीतिकम्मर आवज्जइ चउगुरुगं । एगयर पराजओ कयाइ होज्ज एएहिं भेओ दिन्नो त्ति काउं पत्थारदोसा होज्ज । जइ नेच्छइ बलामोडिए पविसिज्जइ । बिइयपए तत्थेव वसेज्ज, रुद्धदारे वोच्छिन्ने अइगमण निग्गमणे । जति बाहिं गताणं सचित्तो उवट्ठाइ - ‘पव्वावेह मे' णेच्छियव्वं । जइ निक्खमासूति :: । (चतुर्गुरु ?) चारियादि दोसा । सो तेणं विहाणेणं वारेज्जा तत्थ पत्थारदोसा । अहवा भत्तपाणं न चेव लब्भइ। ताहे सो जो सव्वयं पव्वइउकामो सो ठाइ चारिओ । जो कावडिओ सो लिंगग्गहणे काऊण अणिच्छंताण पच्छओ अन्नेइ ते भणंति - अम्हे न गणिया णामेण रूवेण वन्नेण य विंधिया जइ मारिज्जसि अप्पणो ते । अइगया दारं, ताहे अप्पाणं जाणावेंति गणेहिं अम्हे नामाणि य आलोएहि। ताहे भणंति - अम्हे एयं न जाणामो सो अप्पणा गहिओ । एवं अइगमणं दिट्ठरूवाणं । [सेणापगयं समत्तं] १. अवस्कन्द = धाटी मलवृ । २. वि अइकम्मं इति भाव्यम् ? द्वयोरपि जिनराजाज्ञयोरतिक्रमः मलव ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy