SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ६९६ विसेसचुण्णि [ सेणापगयं न वि कोइ वि कंचि पुच्छति, णितमणितं व अंतों बाहिं वा । आसंकिते पडिसेहो, णिक्कारण कारणे जतणा ॥४८२६॥ "न वि कोइ वि०" गाहा । बाहिरा अंतो निग्गच्छमाणं न रुंभंति बाहिराओ अइंतो, अभितरिल्लाणं संकंति तत्थ बाहिं निति । अह आसंकियं तो णिक्कारणे ण वट्टइ । अस्य व्याख्या पउरण्ण पाणगमणे, चउरो मासा हवंतऽणुग्घाया । सो त इयरे य चत्ता, कुल गण संघे य पत्थारो ॥४८२७॥ "पउरण." गाहा । जो सो निग्गच्छइ सो वि चत्तो, अब्भितरल्ला वि चत्ता । एएसिं पव्वइओ निग्गओ । तेणं भेदो दिण्णो एवं अभितरिल्ला चत्ता । सो चत्तो पुच्छिज्जतो अणक्खंतो बज्झेज्ज-चारिओ त्ति वा काउं । अंतो अलब्भमाणे, एसणमाईसु होति जतितव्वं । जावंतिए विसोधी, अमच्चमादी अलाभे वा ॥४८२८॥ "अंतो०" गाहा । अंतो सुद्धो अलब्भमाणे ताहे एसणाए जयंति जाव विसोहिकोडीए चउलहुगं । ताणि दाणसड्ढादीणि संघवादीहिं करेंति, अमच्चमाइच्च भणंति सो देइ, जइ अविसोहिकोडी तह वि घेप्पइ । एवं जइ चउगुरुए ण वि लब्भइ ताहे । आपुच्छित आरक्खित, सेट्ठी सेणावती अमच्च रायाणं । निग्गमण दिट्ठरूवे, भासा य तहिं असावज्जा ॥४८२९॥ मा वच्चह दाहामि, संकाए वा ण देंति निग्गंतुं । दाणम्मि होइ गहणं, अणुसट्ठादीणि पडिसेधे ॥४८३०॥ बहिया वि गमेतूणं, आरक्खितमादिणो तहिं णिति । हित-नट्ठ-चारिगादी, एवं दोसा जढा होति ॥४८३१॥ पियधम्मे दढधम्मे, संबंधऽविकारिणो करणदक्खे । पडिवत्तीसु य कुसले, तुब्भूमे पेसए बहिता ॥४८३२॥ "आपुच्छित०" ["मा वच्चह०" "बहिया वि०" "पियधम्मे०"] गाहा । आरक्खिउं आपुच्छंति - जहा अम्हं भिक्खा नत्थि दारं देहि, जइ तेण विसज्जिया ताहे णेति । अह सो भणेज्जा - अहं कूरं देमि । ताहे अच्छंति । अह सो भणेज्ज - नत्थि मम किंचि बीहेमि य तुज्झे विसज्जेउं सेट्टि पि ताव पुच्छह । ताहे सेट्ठि पुच्छंति । एवं सेणावई अमच्चं
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy