SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ४३६ विसेसचुण्णि [उवस्सयपगयं निक्खम पवेसवज्जण, दूरेण अभाविया तु धण्णाणं । धण्णंतेण परिणता, चिलिमिणि दिवरत्तऽसुण्णं तु ॥३३७१॥ ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं । जागरमाण वसंती, सपक्खजतणाएँ गीयत्था ॥३३७२॥ ठाणं वा ठायंती, णिसिज्ज अहवा सजागर सुवंति । बहुसो अभिद्दवेंते, वयणमिणं वायणं देमि ॥३३७३॥ फिडियं धण्णटुं वा, जतणा वारेति न उ फुडं बेंति । मा णं सोही अण्णो, णित्थक्को लज्ज गमणादी ॥३३७४॥ दारं न होइ एत्तो, णिद्दामत्ताणि पुंछ अच्छीणि । भण जं व संकियं ते, गिण्हह वेत्तियं भंते ! ॥३३७५॥ "उवलक्खिया य" ["निक्खम्म०" "ते तत्थ०" "ठाणं वा०" "फिडियं०" "दारं न०"] गाहाओ जाव 'गेन्हह वेरत्तियं भंते० !'। नवरं ठाणं ति । गीतत्था ठाणं वा ठायंति । णिसिज्ज त्ति । अन्नो भणइ-गीतत्थो आयरियं, अहं णिसज्जागओ सविहरिस्सामि । आयरिया भणंति-लटुं, एवं सेहा रक्खंति । बहुसो अभिवंति त्ति सपक्खे । इमा परपक्खजयणा परपक्खम्मि वि दारं, पिहंति जतनाएँ दो वि वारेति । तह वि य अठायमाणे, उवेह पुट्ठा व साहिति ॥३३७६॥ "परपक्खम्मि०" गाहा । एईसे वक्खाणगाहा। पेहिय पमज्जिऊणं', उवओगं काउ सणिय ढक्कैति । तिरिय णर दोन्नि एते, खर खरि पुं थी णिसिट्टितरे ॥३३७७॥ "पेहिय पमज्जिऊणं०" गाहा । 'णिसिटुं'ति जेसिं पविसणं दिन्नं वि वारइ, इतरे अणिसट्ठा । गेण्हंतेसु य दोसु वि, वयणमिणं तत्थ बिंति गीयत्था । बहुगं च णेसि धण्णं, किं पगतं होहिती कल्लं ? ॥३३७८॥ १. पमज्जिया णं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy