SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ६७८ विसेसचुण्णि [उग्गहपगयं वच्चंतो सो साहुं दटुं पुच्छइ–कहिं चि तुब्भे अमुगा आयरिया दिट्ठा वा सुता वा? तत्थ इमा गाहा - जति पुण तेण ण दिट्ठा, णेव सुया पुच्छितो भणति अण्णे । जति वा गया विदेसं, तो साहइ जत्थ ते विसए ॥४७३०॥ “जति पुण०" गाधा । जो सो पुच्छिओ साहू जइ तेणं न दिट्ठा न वा सुया पुच्छिएणं वत्तव्वं - अन्ने पुच्छिज्जासि अहं न याणामि । अह दिट्ठा सुया वा तो साहियव्वं - विदेसं वा गया, इतो वि साहियव्वं - अमुगत्थ गया । अह नाइक्खइ हीणं वा आइक्खइ विप्परिणामेणाभवइ । सेसेसु उ सब्भावं, णातिक्खति मंद धम्मवज्जेसु । गृहयते सब्भावं, विप्परिणति हीणकहणे वा ॥४७३१॥ "सेसेसु०" गाहा । गिलाण-अप्पसुय-निप्फत्तितस्स प्पयाणि जो साहू जाणति तेण सब्भावो नाइक्खियव्वो जहा-गिलाणो सो, अप्पसुओ सो । एवमाइणि ते(ण) वटुंति कहेउं । मंदधम्मा पासत्थाई तेसु कहेयव्वो । मा संसार[पार]गामी संसारं पडउ । एयाणि पयाणि मोत्तुं न जानामि । हीणं वा कहेइ जं जाणइ गामादीणं नाम पंथं वा सा विप्परिणामणा अवि देसत्थे भणइ । अगिलाणं वा गिलाणं अमंदधम्मं वा मंदधम्मं बहुसुयं अप्पसुयं, भणइ तिह जारिसो सव्वे पडिभज्जंति ण वा बहुसुई भवंति । तिविहं गरहं च से कुणइ । सीसो कंपण गरिहा, हत्थ विलंबिय अहो य हक्कारे । वेला कण्णा य दिसा, अच्छतु णामं ण घेत्तव्वं ॥४७३२॥ णाणे दंसण चरणे, सुत्ते अत्थे य तदुभए चेव । अह होति तिहा गरहा, कायो वाया मणो वा वि ॥४७३३॥ पव्वयसि आम कस्स त्ति सगासे अमुगस्स निद्दिढे । आयपराधिगसंसी, उवहणति परं इमेहिं तु ॥४७३४॥ अबहुस्सुताऽविसुद्धं, अधछंदा तेसु वा वि संसग्गि । ओसन्ना संसग्गी, व तेसु एक्कक्कए दुन्नि ॥४७३५॥ सीसो कंपण हत्थे, कण्ण दिसा अच्छि कायिगी गरिहा । वेला अहो य ह त्ति य, नामं ति य वायिगी गरहा ॥४७३६॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy